पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T 1 १.पटलः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।

य आत्मानं न परिपश्येदितासुः स्यादभिदर्दि कृत्वा यन्मे मनः परागतमित्यवेक्षेत।

यस्तस्मिन्नान्ये प्रतिविम्धि मामानमभिपूर गार्थीज्यस्यासन्यवशेन न परिपश्यदन्तन पश्शेदितासुर्गनासर्गतप्राणोऽप.य.. स्यादनई परिहारामानिदि कृत्वा यन्मे मनः परागतं गद्धा मे अपरागतम् । राज्ञा सोमेन तगम:म मु धारयामीति मन्त्रेण तस्मिन्नवेक्षतावननो भूत्वेक्षे ।। अमिददिन म ददितानमारिदानम मदति। तदुक्तं बौधाय. ननेल-अनि कृत्वाडोलेत तमिभूय आजमान गानेशति । एवं कृते हि आज्यस्थ भूयस्मादृश्यते हि च्छ.पति । श्रृतान्यपि उक्तमवेक्ष गस्य प्रयोजनम्-यो गतमनाः स्यात्सोऽवतेत यन्मे मनः परामनं या मे अार.गतम् । राजा सोमेन तद्वयमस्मासु धारयाममति: मन एनाऽऽस्मन्दाघर न गनमना भात आपस्तम्बेनापि यो गतमनाः स्यात्सोऽक्षेत यही मनः परागत मति न गमना भवतीति । योऽन्योऽपि कश्चित. तमनाः शून्याय इव भाति पाऽव्यासो यस्यार्यः ।

आमयाव्यन्नाद्यकामो वा प्राश्नीयात् ।

आमयो रे ग त हानाम गयी, अन्नाय काम नावान्वा चेतं सौम्य · चर प्राश्नीयात् । कमिधातश्रवणाय नमानेन करमः क योऽसाय हा सौम्यचरुनाशनं करिष्य इति । भीमगिरिवनिगित कपाशने कामपसामानन संकल्प

यो वाऽलमन्नाद्याय सन्नान्नमद्यात्तेन प्राश्यः ।

यः कश्चन पुरुषोऽन्नाद्यःयानपणागलं ममर्थः सन्के नित्प्रतिबन्धेन नान्नमद्या. तेन कर्महि नेनापि पुरुषेण प्रायः । सौम्य शहरति शेषः । नैमित्तिकमिदम् । विसर्गरहितः पाठः प्रामादितः ।

शलाकाभिर्धिष्णियानाग्नीध्रो ज्वलतो विहरति ।

" भागां तृगानां च मुनि शल कास्तानिः सहाऽऽप्रोची याहृताशलाकामिन. सतो विहरति । विहरणं नाम तत्तद्धि गयेषु स्थाानम् ।

नवगृहीतमाज्यमध्वर्युर्गृहीत्वा ज्वलतो व्याघारयति ।

आहवनीयान भी यहोत्रीयमान लीयानामप्याव्यौव व्यापारणं न सोमेन 1 अत. एक नवगृहीतमित्युक्तम् । पुनर्वसत इति वचनं व्यापारणकालेऽपि ज्वलत्तार्थम् । सोमा- भावाद्भक्षामावः। 0 सूत्रपुस्तकेमु प्रारधि मारः।