पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ - सत्पाषाढविरचितं श्रौतसूत्र-- [९नयमप्रो- प्राचीनाबीती सौम्गेन प्रपतीति प्राचीनावौनिश्वमेगात्राऽऽह | मेक्षणेन चरुणामिति सूत्राभयावदानमपि मेक्षगेनैव प्राप्तं तत्र पूर्वावदाने गेक्षणं बाधित्वा हस्तो विधीयते । अनियमशङ्काच्यावृत्त्यर्थ मेक्षणेनोत्तर मेति । उक्ड रेक तिवचनमुदग्दिशि स्थित्वा याग इत्येतदर्थम् । आश्राम प्रत्याश्रावित इति वननमाश्रावणविषय आश्रावयति- प्रकारत्रयमध्य आश्रवति प्रथम एरा प्रकारोऽत्र भवतीतिज्ञापनार्थम् : प्रत्याश्राव- णस्याऽऽश्रावणसंबद्धवादननम् । वपट्कृत इवननं वषट् हारममकालं दानमिति यः पक्षस्तद्वारणार्थम् । उदशि स्थित्वा यागेऽपि प्रमुखः स्थित्वा यार्ग कुर्यादिति स्यात्प्राङ्यायादितिमूत्रात पदाधना - दक्षिणामुखः इति । अर्था- दाग्नीध उत्तरामुखः सःमुरूप य । अगोदेव मिठतायां प्राप्तायां तिष्ठन्निति वचन घृतयागे प्रवनाऽपि पसे मनीति गतिम् । दक्षिणावर्षे नुहोतीति वचनमाधा- स्मनु महोतीति प्रकृतिप्राप्त स्थानस्य व धनार्थम् ।

घृतस्य यजेति यथा पुरस्तात् ।

घृतयाग इति शेषः।

अन्यतरतः परीज्यामेके समामनन्ति ।

आदर्शवन्ते वेत्यर्थः । सौम्पस्य न लिष्ट हादि । आ एवाऽऽपस्तम्बेन वपकृते प्रत्याकम्याऽऽज्येन बरु निघालोद तुम्यो हामीति सूत्रे प्रत्याक्रम्याऽऽज्येन चरुम- भिंघाचैत्यनेन स्विष्टकवादीनां निवृतशिनत्वात् ।

तमाज्येनाभिपूर्योद्गातृभ्यो हरन्ति ।

तंसौम्यम् । आउन थाल्यागेन । उद्गातृम्प इति वचनात्मः सहैव स सौम्य- 'श्वाह्य इत्यासियो । हरन्ति प्रयच्छन्ति । बहुचननं परिकार्यध्वर्युगणान्यतम- प्राप्त्यर्थम् ।.

सन्नोऽत एतद्यदुत इहेत्यवेक्षन्ते।

उद्गातार इत्येव शेषः । बहुनिनाम तेिषामेव सांनिध्याच्च । स्पष्टमेतदाहा. - तमुद्गातारोऽवेक्षन्ते सन्नो एनद्यदा इगतिः। केचित्तु कल्पान्तस्कारास- वेक्षणमाध्वर्यव आम्नातमित्यर्य गामच्छन्ति तन्निरासार्थमुद्ानुग्रहणम् । यत्तु श्रुतावीक्षन्ते पवित्रं वै.सौम्येति तदप्युद्गतृकत्र प्रसादु तलिति भावः ।

तस्मिन्ह्यात्मानं परिपश्यन्ति ।

उद्गातार इत्येव । मिश्वगत आये हिरवचारणे । परिश्त्रावनामाकः । अवनती भूत्वा १३मीत्यर्थः । Hate सूत्रमुस्तके पारस्पति पाए । पस्तम्बः-

.