पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! । चापटक] गोपीनाथभट्टकृतज्योत्याध्यास्यासमेतम् । समन्त्रममन्त्रकपक्षे मवरहिनम् | धृष्टयानानादि समत्रपक्षे समत्रममाप्रपले मन्त्राहि- सम् । पवित्रे वेद्यामुभवपक्षेऽपि तूष्णीमेवापि जननि । यजमाने प्राणापानौ दयामीति- छिसाविरोधात् । यजमानां वै प्रस्तः प्राणापानौ पवित्रे यजमान एवं पाणापानौ दर्धा- सोत्यावाच । श्रमणमसिद्धम् । समत्रपक्षे सूर्य ज्योतिरित्यादि तूष्णीमेवाभिधारण समापोऽपि अनीपोमायविकास्वात् ।

तमासाद्य।

परमासाय | आसाइन मिना यागस्यमवादावासादने सिद्ध वच- नमासादनोत्तरसामिनीप्रया नाज्यभागामाबोधनार्थम् । आसानो नरं घृतयाग एक मान्यमिति ।

आज्यस्यावदाय घृतस्य यजेति संप्रेष्यति वषट्कृते हुत्वा ।

आज्यस्यापदित्यर्थः । अवयवषष्ठी वा । आज्यस्यैकदेश यागपर्याप्तमित्यर्थः । सच धोकं चतुरवत्तिपशातिव्यवस्थया चाहीतं पञ्चगृहीत या गृहीत्वा दक्षिणाऽति- क्रम्याऽऽश्राव्य प्रत्याश्रावित घृतस्य यति वषट्को नहोतीत्यर्थः । आज्यद्रव्यक- स्वादुपांशुन्यम् । आपस्तम्मोऽपि स्पष्ट भूपांशत्वमाह-आज्येनोपांशूभयतः सौम्य परि. पजत्यन्यतरती वेति । उपांशुधर्मकत्वादेवोपाशुत्वे सिद्ध पुनर्वचनं सर्वोषांशुत्वार्थमिति सब्यास्यातनिर्याख्यातम् । तेन सवनस्को बाध्यते । परप्रत्यायनार्थत्वायनेत्युचैः, आश्रा.. वणान्याश्रवणे च । अन्यत्र प्रवरसंवाशांवणसंप्रेषेभ्य इतिसूत्रात् । धृतस्येति पदस्यो- पांशुस्वमेवानया रीत्या । देवतानिर्गयस्तु याज्यातो ज्ञेयः । तत्र यान्ये आश्वलायने-' नोक्त-वं सोम पितृभिः संविशन इति सौम्यस्य याज्यात घृतयाज्याम्यामुपाशम-- पता परियान्ति कृताहक्नो पृष्ठो अभिवत श्रितो तमस्य धाम तपस्या हरितो वहन्तु घृतं फिवन्यास देवदेवानिति पुरस्तादरु विष्णो . विक्रमस्वोरक्षयाय: नस्कृधि । कृiयोने पिन प्र यज्ञपति तिरेक्युरिष्टादन्यतर[A] श्वेवमाविष्ण महि धाम प्रिय वामपश्विोति ।। धृताहान झी याज्ययाऽनिविताऽऽयस्य घृतयागस्य । उक्त विष्णो विकमस्वेति याज्यक्ष विष्णुदेवोत्तरस्य धृतयागस्य । अन्यतरती ज्यापले आविष्ण्योदेवतास्वम् ।

अत्रैव तिष्ठन्सौम्यस्य हस्तेन पूर्वमवदानमवद्यति मेक्षणेनोत्तरमुदङ्ङतिक्रम्याऽऽश्राव्य प्रत्याश्राविते सौम्यस्य यजेति संप्रेष्यति वषट्कृते दक्षिणामुखस्तिष्ठन्दक्षिणार्धपूर्वार्धे जुहोति ।

सूत्रकारेण प्राचीनावीत्य(ता)विधानादनियमोऽन्यत्रेतिसूत्राद्विकरूपः । आपस्तम्बर १.म.स.मीय.अ.हस्यति । .