पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" सत्याषाढविरचितं श्रौतसूत्र- नियम- सधर्मातिदेशार्थम् । तेन सर्वभक्षाश्चमसा भवन्तीति लिद्धं मवति । सहन्नाराशंस तृती- यसवनमिति वचनात् । इत्पोकोपाहश्रीमद मिष्टोपयाजिसाहस्रामियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विमाहस्रानियुक्तपौण्डरीकगाजिगणेशदीक्षिततनूनगोपीनाय. दीक्षितविरचितायां श्रीमद्भगव-सत्यापाढहिरण्यकशिमू. धाम्बुधिगतनिगूढार्थरत्नालाभकृतविदजनसंताप. शामिकायां ज्योत्स्नाख्यायां वृत्तो नवमम- नस्य तृतीयः पटलः ॥३॥

9.4 अथ नवमप्रश्ने चतुर्थः पटलः ।

सौम्यस्य पात्रसꣳसादनप्रभृतीनि कर्माणि प्रतिपद्यते ।

पात्रसंपादनपमृतौनीत्यनेनान्वाधानादि ब्रह्मानमानपदनकरणान्न निवयते । अत्र पदनावयुरिति सूत्रादध्वर्युः कर्षमु वयोगादिति कात्यांगनमूत्राचार्यः की पक्षे प्रतिप्रस्थातृकर्तृकनाऽपि । अत्र ज्ञ पकं प्रतिप्रस्थाता सवनोयानां पात्रपरमाद- नप्रभृतौमि कर्माणि प्रतिपद्यत इति सूत्रे दर्शितमस्ति । म यतिवये मूत्रकृता विशेषा- नुपदेशाद्वि नातीयशैलीस्वीकारश्च समन्त्रकमम प्रकं वा सौम्यामिति पक्षद्वयं प्रदर्शित मवति । तथा च द्वैधत्रम् --पौम्यस्य मन्त्र इनि मन्त्रवानस्यादिति बौधायनस्तष्णीक इति शालिकिरिति । पात्रामादनप्रभृगनि कर्माणि प्रतिपद्यत इति उक्तं तत्र पात्राण्ये. तानि. चरुस्थालीशूर्पकृष्णाजिनोलाव मुलानि प्रस्कन्दनवपनार्थ पात्री । प्रणीताप्रण- चनपात्रमप्यासादयति हनिमियानरूपं दृश्ययोजनमत्तान प्रणीताः प्रणयनोति निषेध 'कवचनाभावाच जुरु-पूनामिः संगोनोनिविशेषत्र वनामावाच । मदन्तोपात्रमपि श्रपणानु- गुणत्वात् । कुटादृषालानामभावः प्रयोजनाभावात् । भमति द्रव्ये कलापो यथा चरी समाहननमाष्येभ्यो निनयनमिति भरद्वानोक्तेश्च । शम्पया समाहननपक्षे तस्या अप्यभावः । स्फयाग्निहोत्रहवण्योः पिष्टमंगवनार्यमेक्षणवेदपा शत्रहरणेडापात्रान्वाहार्य- स्थालीयोक्र चतु|करणपात्रोपवेषादीनां निवृत्तिः । पाशुकामादननैव प्रप्त सिद्धः । अत एव यार्थमिति नोक्तम् । पवित्र कृत्वा प्रणीताप्रणयन समत्रपक्षे समन्श्रममन्त्र. पक्षे मत्ररहितं कुर्यात् ।

सौम्यं चरुं निर्वपति ।

निर्वाप समन्त्रक एवं तूष्णींपक्षेऽपि अग्निहोत्रहवण्यादामादिः परिदानान्तः । विपिमात्र का देवतासंबवाय. यम्मष्टिवत् । त्रिफलीकरणान्तं कर्म समन्वकपके