पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T 1 स्तु पटका] गोपीनाथमट्टकृतज्योत्यांव्याख्यासमेतम् । धीनस्य पूर्वया द्वारा नारवा तत्तदापतने मदति । प्रतिस्थातृग्रहणमध्वर्युव्यावस्थ- र्थम् । उपत्यनेन सपुग्ख मो धृपा निहरणम् । स्पष्टं च सूत्रान्तरे-मुखसमीरे द्विदेवस्यपात्राणि धृत्वा निह र तोति । नि शमे निगनोतरं झाटतेहरणार्थ इति उपसर्गवलादयमों मले।

प्र द्यावा यज्ञैः पृथिवी ऋतावृधेत्येतस्याꣳ शस्यमानायामन्यतरतोमोदं प्रतिगृणानि मोदामोद इवोथामोद इति ।

एतसंवन्विनि प्रथने विराने मोहासो होति प्रगव याभोद वेनि । अपम- न्यतरतो मोदः । यत्रै कस्मिन्नतिर मोदी, इ.त शब्द सोऽन्यारतोमोद इत्युच्यते ।

विपरीतमेके समामनन्ति ।

प्रथम अथ, मेद होते प्रणो मोबानोद इति । स एस प्रीगरोऽनन्तराळ्याहापादे- तस्या रच आरत्यर्थः । सप्तमी पञ्चम्या । ताः परं तु यथापूर्वमेव प्रतिगरः । एष यानुषहौत्राविषये विशेषः ।

उक्थं वाचीन्द्रायेति शस्त्रं प्रतिगीर्य सर्वत्र तृतीयसवने जपति।

उक्थ्याविष्वपि ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चमसाꣳश्चमसाध्वर्यवः।

वैश्च देववद्महनाराशमा इति ल बा'द्वत्ताने शस्त्रं प्रतिगोपतिवचनं तृतीयसवन आश्वलायनसूत्रोक्तो यः शस्त्रयो भिहि कारादिः स एवात्र भवति प्रकृत्यविनियुक्त- त्वेऽरीतिज्ञापनार्थम् । ग्रहमादत्त चममाश्चमपावर्गव इत्येतत्सूत्रपाठावश्यकत्वमेवैत- प्रयोजनं नान्यल्लम्यते । यथा प्रातःसवने वैश्वदेवनेत्यनन्तरं वक्ष्यमाणेनैव महादा- मचमसादानसिद्धः ।

तेन प्रचरति यथा प्रातःसवने वैश्वदेवेन ॥८॥

इति हिरण्यकेशिसूत्रे नवमप्रश्ने तृतीयः पटलः ।

4 5 तेन वैश्वदेवमहेण । यथा प्रातःसाने वैश्वदेवग्रहण प्रचरति तथाऽनेन वैश्वदेवान- हेणापि प्रचरतीत्यर्थः । प्रेषयोरप्यत्र तुल्यत्वात्कृस्तोऽतिदेशः कृतः । एतच नासर्श १५