पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुं० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् ।

तं गृहीत्वा राजानमतिपावयति यावन्तं तृतीयसवनायाऽऽप्तं मन्यते विरमति धारा प्रपीड्य पवित्रं निदधाति ।

क्रियाङ्गत्वेन पाठार्थमिदं सूत्रम् । एतापाठाभावे यजुर्भेषप्रायश्चित्तं दक्षिणानी ।

यत्प्राक्पवमानग्रहेभ्यस्तस्मिन्कृत आग्नीध्रागारे पत्न्याशिरं मथित्वाऽपरेण द्वारेण हविर्धाने प्रविश्यास्मे देवासो वपुषे चिकित्सतेति चतसृभिराशिरं यजमानः पत्नी च तिरःपवित्रं पूतभृत्यवनयतः ।

पवमाननहेभ्यः प्राग्य एकघनैकदेशावाऽऽधवनीयेऽवनीय तिर पवित्र पूत- त्यवनयतीति यत्कर्म तस्मिन्कृते सति आन धागार आग्नीधमण्डपे । पत्नीबहत्वे मुख्यैव मथनं पूतभृत्यवनयनं च करोति न तु सर्वाः । चतमभिरिति वचनात्सर्वमन्त्रा. न्तेऽवनयनम् । एकमन्त्राणि कर्मागीतिपरिभाषाया वाधः । हविधीने प्रविश्येत्येतद. नन्तरं तिष्ठतीतिक्रियाया अध्याहारः । तेनात्र का पत्नी की, उत्तरत्रोमयोः कर्तृ• स्वम् । एवं च समानकर्तृकत्वमनुपपन्नमिति पूर्वोत्तरविरोधः प्रातः सोऽनेनाध्याहारे- णोपपन्नो भवति । उत्तरत्र यदाशिरग्रहणं तवृत्तरं विभज्येति शेषः । तथा १ विभागार्थमुत्तरत्राऽऽशिरग्रहणं सप्रयोजनं भवति पवित्रशब्देन दशापवित्रम् ।

पवमानग्रहान्कलशानाग्रयणं च ग्रहावकाशैरुपस्थाय निःसर्पन्तः समन्वारभन्ते ।

माध्यदिनसवनवद्याख्येयम् ।

वैप्रुषान्सप्तहोतारं च हुत्वाऽऽर्भवं पवमानꣳ सर्पन्ति तस्य माध्यंदिनेन सवनेन कल्पो व्याख्यातः ॥ ६ ॥

तृतीयसवनस्य देवतासंबन्धादाभवत्वं, तृतीयसवनस्य तदीय पेनाऽऽभव. मिति तातीयतवनिक पवमानस्यापि संज्ञा । माध्यंदिनपवमानातिदेशेनोत्तरेणाऽऽौधीय विष्णिय परीत्य दक्षिणेन वा मार्जालीयमन्तरेण वेत्येतत्प्राप्यते ।

जागतः पन्था आदित्या देवता वृकेणापरिपरेण पथा स्वस्त्यादित्यानशीयेति मन्त्रꣳ संनमति ।

संनाम ऊहः।

यदन्यद्धिष्णियविहरणात्तत्संप्रेष्यति प्रतिप्रस्थातः पशौ संवदस्वेति संप्रेषस्यान्तꣳ संनमति ।

अमीहर्हिः स्तृणाहि पुरोडाशार अलं कुरु प्रतिप्रस्थातः पशी संवदस्वस्येतावा- षोऽत्र सूत्रासिद्धो भवति । प्रतिप्रस्थातः पशी संवदस्वस्यनुच्यमाने विष्णिय- ..