पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- (म0पटकः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ११११ स्तोमभागाः । अत्र सवनान्त्यस्याऽऽवृत्तिः पूर्वयोः सवनयोः । तृतीयसवने स्वधिका एव निविशन्ते । तोरेवोत्तरकतुमाविस्वात् । बहिष्पवमानार्थमुद्गातृभिः प्रस्तोत्रा वा ब्रह्मन्स्तोण्यामीत्युच्यमाने देवसवितरेतत्त इति मन्त्रम् । उच्यमान इति वर्तमाननि. देशादेतदामन्त्रणवाक्यसमकालमिमं मन्त्रं पूर्वमेव वाऽऽमन्त्रणान्मन्त्रमुक्त्वा, ओर स्तृतेति तस्मिन्काले प्रसौति । देवस्य सवितुः प्रसव इत्येतदनन्तरमो५ स्तुतेत्येतस्मा- पूर्व स्तोममागमन्त्र संदधातीत्यादधातिशब्दार्थः । वीप्सा क्रमेण प्रतिस्तोत्रमेकैको मन्त्रो योज्य इत्येतदर्थम् । संख्यामाह-

द्वादशाग्निष्टोमे त्रयोदशात्यग्निष्टोमे पञ्चदशोक्थ्ये षोडश षोडशिनि सप्तदश वाजपेय एकान्नत्रिꣳशतमतिरात्रे त्रयस्त्रिꣳशतमप्तोर्यामे ।

अप्यग्निष्टोभे राजन्यस्य गृह्णीयादिति षोडशिग्रहणमाचार्येणोक्तं तदमेवाडचायण स्तोममाग उक्तः । त्रयोदशात्यग्निष्टोम इति । अयमेवात्यग्निष्टोमनामकः ऋतुरनुमितः । स राजन्यस्य गृह्णीयादित्यनेन राजकर्तृको यज्ञ उक्तः । गौतमेन चत्वारिंशसंस्कारेषु नित्यत्वेन परिगणनाद्राह्मणस्यापि नित्य इति ज्ञेयम् । अर्थः स्पष्टः ।

स्तुते बहिष्पवमाने यथेतं प्रत्येत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति सवनीयस्याऽऽ वपाया होमादन्वास्ते ।

यथेतं यथागतम् । अत्राप्याभिविधौ । तेन वपाहोमपर्यन्तमित्यर्थों भवति ।

हुतायां वपायां मार्जयित्वा पूर्वेण द्वारेण सदः प्रविश्याग्रेण प्रशास्त्रीयं धिष्णियं परीत्य दक्षिणत उपविशत्यासꣳस्थानादन्वास्ते।

संस्थानशब्देन सवनसमाप्तिरुच्यते ।

यत्रास्मै चमसमाहरति तं भक्षयति यथेतरे चमसान् ।

या नमानसूत्र एतत्समानार्थके कृतव्याख्यानम् ।

स्तुतशस्त्रयोर्वाचं यच्छति ।

समाप्तिपर्यन्तं, शस्त्रस्य समाप्तिज्यिान्ते ।

सꣳस्थिते सवने यथेतं प्रतिनिष्क्रामति ।

येन पषा सदः प्रविष्टस्तेनैव पवेत्यर्थः ।

एवं विहित उत्तरयोः सवनयोः संचरो ब्रह्मत्वं च ।

संचरो मार्गः । इतरब्रह्मत्वं च । मोबडीवईन्यायेनोभयोग्रहणम् । 7 क १ एनिमित्तः ।।