पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०४ सत्यापादविरचितं श्रौतसूत्र- [१० दशमप्रश्ने-

यः कामयेतर्तवो मे कल्पेरन्निति स षड्ढोतारम् ।

ऋतवो में कल्पेन्स्वं स्वं गुणं पोषयन्तः शिवा गच्छन्त्वित्यर्थः ।

यः कामयेत सोमपः सोमयाजी स्यामा मे सोमपः सोमयाजी जायतेति स सप्तहोतारम् ।

सोमयाजी जायतेति धातुसंबन्धे प्रत्यया इति भविष्यदर्थे भूतवत्प्रत्ययः । सोमे- च्यावत्सोमपानस्यापि पुरुषार्थत्वात्पृथक्सोमपवचनम् । अत एवोक्तं शास्त्रेषु तावेवास्मै सोमपीथं प्रयच्छत इति । स सोमं पातुमर्ह तीत्यादि ।

यः कामयेत प्रियः स्यामिति यं वा कामयेत प्रियः स्यादिति तस्मा एतꣳ स्थागरमलंकारं कल्पयित्वा दशहोतारं दक्षिणत: पञ्चहोतारं पश्चात्षड्ढोतारमुत्तरतः सप्तहोतारमुपरिष्टात्संभारैश्च पत्निभिश्च मुखेऽलंकृत्यास्यार्धं व्रजेत्प्रियो हैव भवति ।

स्वयमन्यं प्रति प्रियः स्यामिति मन्येत, अन्यं वा पुरुष प्रति यः कामयेत स मझं प्रियः स्यादिति तस्मै, एतं स्थामरं स्थागराख्येन द्रव्येण कृतमनुलेपनाद्यर्थमलंकार स्थापयित्वा तस्य प्रागादिदिक्षु तदभिमुखं स्थितो दशहोत्रादीन्वाक्यशः पठित्वा, एतादृशेन विधिना तेन संस्कृतेन संस्कृतेनाग्निमिरित्यतैः संभारैः संभारसंज्ञकर्मन्त्रैः सेनेन्दस्यत्यतः पत्नीसंज्ञकर्मन्त्रैश्च मुखे पुण्डूकादिरूपमलंकारं कृत्वाऽस्य वशीयस्या स्थानमा व्रजेत् । स्वयं परो वा यः पर इष्यते स्थानं गतस्य प्रियो भवति । उहशब्दो निश्चयार्थे ।

तेषां ये होमार्थे श्रूयन्ते सग्रहाः सस्वाहाकारास्ते प्रयुज्येरन्ये त्वहोमार्थेऽग्रहा अस्वाहाकारास्ते ।

अथ प्रकृताप्रकृतविषयाणां चतुर्होतृणां सामान्यव्याख्या क्रियते सूत्रकृतैव । तेषां चतुहोतॄणां मध्ये ये चतु)तारो यत्र चतुहौतारो होमार्थे होमनिमित्तत्वेन श्रूयन्ते सस्वा- हाकारास्ते तत्र प्रयुज्येरन् । महोमायें ये श्रूयन्ते तेऽग्रहा अस्वाहाकारा ग्रहरहिताः स्वाहाकारराहिताश्च ते तत्र प्रयुज्येरन् । अहोमार्थत्वेनास्वाहाकारत्वे सिद्धेऽपि वचन चातुर्होत्रीयोपधाने विनियोगे मन्त्रान्ते स्वाहाकारपाठेऽपि चातुर्होत्रचयनेऽपि चतु)- तृणां मुख्यतयैव विनियोगात्स्वाहाकारपाठोऽपि मा शङ्कीति वचनम् |

ये जपा ये याजमानास्तेऽपि क्रतुसंयुक्ताः।

जपा जपार्या याजमाना यजमानप्रयोज्या जपानामध्वादिप्रयोज्यत्वं यजमानप्र- योज्यत्वं चेति । याजमानानां तु यजमानप्रयोज्यत्वमेवेति धर्मभेदं प्रदर्शयितुं यच्छब्द. द्वयम् । १च, 'पाठेऽपि । २ म. द. जाया। . ज. स.अ. द. स्ते थे ।