पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११०० सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रश्ने- । कामान्तरमाह--

यः प्रजया पशुभिर्नैव प्रभवेद्वरासिं परिधाय तप्तं पिबन्द्वादश रात्रीरधः शयीत द्वादश्यां प्रातः प्राङुदेत्य प्राण्यापान्याप्राणन्दशहोतारं व्याख्यायेन्द्रं गच्छ स्वाहेत्यपान्यात् ।

यः प्रनया पशुभिनव प्रभवेत्समर्यो नैव मवेत्सः । प्रजापश्वोः कामयोः समुच्चयोऽत्र । सस्येदं पुरश्चरणं, वरासिः स्थूला शाटिः । तप्तमित्यत्रोदकमित्येव शेषः । स्पष्ट मेवापठ. दापस्तम्बः । अधो भूमायेव न मच्चायो । असमाप्ते व्रते द्वादश्या राज्याः प्रातः साग्निः प्राङ्मुख उद्देत्य होमदेशं गत्वा प्राण्यापान्य, ऊर्व वायोर्नयनं प्राणनम् । अधो वायो- नयनमपाननम् । पुनरप्राणश्चात मत्यजन्दशहोतारं व्याख्याय वाक्यशः पठित्वेन्द्राय स्वाहेत्यनेन मन्त्रेणापान्याच्यासमुत्सृदित्यर्थः ।

देवानां पत्नीभिः पुत्रकामो यजेत संवत्सरम् ।

सेनेन्द्रस्येत्यनुवाकगतमश्रप्रतिपाया देवानां पस्न्यस्ताभिः संवत्सरं पुत्रकामो यनेत । एतैर्मत्रैः संवत्सरं प्रतिदिनं जुहुयादिस्यर्थः ।

चतुर्भिर्यजुर्भिरन्तरा त्वष्टारं देवानां च पत्नीभिः पुत्रकामेण होतव्यꣳ संवत्सरं चेन्न जायेत तदनादृत्य चतुर्होत्रा याजयेत् ।

संवरसरशन्नस्योभयत्रान्वयः । उभयत्र पुत्रकामपोपादानात् । तेन चतुर्मिरित्या- दिकं भिन्नमेवे कर्म दर्शपूर्णमासयोः पत्नीस यानेषु । सेनेन्द्रस्येत्यादिभिश्चतुनिश्चतुर्मि- रन्तरा त्वष्टारं त्वष्टरोष्टे पर्वणि पर्वणि चत्वारि चत्वारि यजुषि गणयित्वा जुहुयात् । वाक्यानां समाप्ती पुनरादित आरम्य प्रयोगः । पुत्रकामेणानेन प्रकारेण होतव्यम् । जुहोतिशब्दं परित्यज्य यजतिशबप्रयोगः संकल्पवाक्ये यनिधातोः प्रयोगाय । तेन संकल्पवाक्य होप्यामीत्येवमेव()पयोज्यम् । यदि संवत्सरान्न जायेत पुत्रकामना ततः परमर्मु विधिमनादृत्य चतुत्रिव याजयेत् । तत्प्रयोगपरिप्तमापनाय चतुर्होत्रा याजनम् ।

राजानमपरुद्धꣳ सङ्ग्रामे संयत्ते खिलेऽच्छदिर्दर्शे चतुर्ग्रहीतेनाऽऽज्येन चतुर्होत्रा पूर्वामाहुतिं जुहोति ग्रहेणोत्तरामपि वा चतुर्होतारं मनसाऽनुद्रुत्य पूर्वेण ग्रहेणार्धं जुहोत्यर्धमुत्तरेण यत्तत्र विन्देरꣳस्ततो दक्षिणा स्याच्छतमेके समामनन्ति ।

अपरुद्धं शत्रुमिवेष्टितं सङ्ग्रामे संयत्ते प्रवृत्ते सति खिल आवृत्तेऽच्छदिशें यत्र गृहच्छदापि न दृश्यन्त एतादृशे देशे चतुर्होत्रा पूर्वामाहुतिं जुहोति ग्रहेणोत्तरामि- कच. छ, ज, ज, झ. अ. द. पान्य प्रा। च. उ. " रिय।