पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- [वष०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०९७ व्यावृत्य प्रनिगृह्णामेति । आत्मनोऽन्यं प्रतिग्रहीतारमपदिश्य प्रतिग्रहो व्यावृत्य प्रतिग्रहः । एतदुक्तं भवति या या दक्षिणाद्रव्यस्य देवता तो तस्य प्रतिग्रहीत्रा वक्ष्यमाणैर्मन्त्रैरपदिश्य प्रतिग्रहः कर्तव्य इति तात्पर्थिः । तथा १ ब्राह्मणम्-अग्नये. हिरण्यमित्याह, आग्नेयं वै हिरण्यं स्वयैवेनद्देवतया प्रतिगृह्णातीति । शेषार्थः सुगमः । एतस्यार्थवादस्य पाठोऽत्र ज्ञानावश्यकस्वार्थः । अर्थवादबोधितं व्यावृत्य प्रतिग्रहणं विधत्ते-

व्यावृत्य प्रतिग्रहणम् ।

व्यावृत्य प्रतिग्रहो व्याख्यातः प्रागेव ।

तान्त्रीणां दक्षिणानां दर्शयति ॥ १९ ॥

तान्त्रीणां यज्ञतन्त्रार्थानामेव दक्षिणानां देवा वै वरुणमयाजयन्नित्याद्युदाहृतश्चतिः प्रतिग्रहप्रकारं व्यावृत्य प्रतिग्रहणं दर्शयतीत्यर्थः । अयानयन्नितिश्नुतापक्रमानिमि- त्तमूताया दक्षिणाया व्यावृत्य प्रतिग्रहणम् । मन्त्राश्च तदर्थी एवेत्यभिप्रायवानाह- तान्त्रीणामिति । प्रतिग्रहमन्त्रानाह-

देवस्य त्या सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यं तेनामृतत्वमश्यां वयो दात्रे भूयान्मयो मह्यमस्तु प्रतिग्रहीत्रे क इदं कस्मा अदात्कामः कामाय कामो दाता काम: प्रतिग्रहीता • कामꣳ समुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामैतत्त एषा ते काम दक्षिणोत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु सोमाय वासो ग्नास्त्वाऽकृन्तन्नपसोऽतन्वत वरूत्र योऽवयन्नवधियो अपृञ्चत रुद्राय गां वरुणायाश्वं प्रजापतये पुरुषं मनवे तल्पं त्वष्ट्रेऽजां पूष्णेऽविं निर्ऋत्या अश्वतरगर्दभौ हिमवतो हस्तिनं गन्धर्वाप्सराभ्यः स्रगलंकरणे विश्वेभ्यो देवेभ्यो धान्यं वाचेऽन्नं ब्रह्मण ओदनꣳ समुद्रायाप उत्तानायाऽऽङ्गीरसायानो वैश्वानराय रथं वैश्वानरः प्रत्नथा नाकमारुहद्दिवः पृष्ठं भन्दमानः सुमन्मभिः स पूर्ववज्जनयज्जन्तवे धनꣳ समानमज्मा परियाति जागृविरिति वैश्वानर्यर्चा रथं प्रतिगृह्णाति ।

वयो दात्र इत्यनन्तरं भूयानितिपदं सौत्रमधिकं, तद्रहितपाठोऽनेन विकल्पते । गृह्णात्वित्यन्तो हिरण्यस्य मन्त्रः । नास्त्वाऽकृन्तन्नपसोऽतन्वत वरून योऽवयन्नवधियो . १. न. झब. "क्षिणां द।