पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - १०९२ सत्याषाढविरचितं श्रौतसूत्र- [१० दशमप्रमे- स्थात्र निषेधः । तेन शरीर उदकोस्क्षेपणमात्रेण स्नानं सिद्ध मवति । गृहस्थधष्वपि वक्ष्यति-सशिरोवमजनमप्सु वयेदिति । छाट्यायनद्राह्मायणावत्रैवाऽऽहतुः-अप उपस्पृश्य निरभ्युक्षेरनिति । सूत्रस्वरसतोऽपि उपमज्ननरूपं नानं प्रतिषिध्याss. हाऽऽप्लवमानौ गाहेते इति । यत्त्वा केचिदाहा-अनुपमजन्तावशोषयन्तावनानि सात इति, तत्तुच्छम् । अन्योन्यस्य पृठं प्रक्षालयत इत्युत्तरसूत्रेण विरोधात् । प्रक्षालन शोधनं तस्य पृष्ठे स्वयं दुष्करस्वादन्येन कर्तृव्ये कर्तृनियमार्थमिदं नतु भावनार्थ तस्ये. च्छाप्राप्तत्वात् , अनिच्छतोऽपि त्रिः पादौ प्रक्षालयेत्रिरात्मानमित्यादिस्मृतिप्राप्तस्वात् , नवनीतदीक्षादिजन्मनोऽअमलस्य शोध्यताया अत्रैव सर्वाणि दीक्षितव्यञ्जनान्यप- सावयन्त इति सूत्रेण भरद्वामेन स्पष्टतयोक्तत्वात् , शुक्रादीक्षाये तपसो विमोचनी. रितिमन्त्रलिजाच । तस्माच्छोध्यान्येव सर्वाण्यङ्गानीत्येव युक्तम् । अत्राऽऽपस्तम्बेन यदिदीक्ष इति मन्त्रयस्य विनियोग उक्त:-यदिदीले मनमा अषयो येन प्राणा अन्यो लोका दधिरे तेज इन्द्रियं शुक्रादीक्षायै तपसो विमोचनीः, आपो विमोक्त्री. मयि तेन इन्द्रियमिति बिरालिना विषिच्येति । शिरसीति शेषः । यथारूपमितर इत्यनेनाविनियुक्तमन्त्राणामपि यथालिङ्गं विनियोगकर्तव्यताया उक्तत्वादिष्टोऽयं विनि- योगोऽस्माकमपि । उदकोत्क्षेपणमात्रेण सशिरस्को नात इति अभिप्रगाह्यानुपम- जन्तौ सहशिरस्की स्नात इत्येतस्य सूत्रस्यार्थः । प्रतीपमुदकप्रवाहाभिमुखमालवमानौ जलं विलोडयेते इत्यर्थः । अन्यस्पष्टम् ।

वि ते मुञ्चामि रशना इति मेखलां यजमानो विस्रꣳसयते ।

भवमृधे विषेप्यते विनस्य त्यनतीत्यर्थः । देवतास्विति मन्त्रान्तः ।

इमं विष्यामीति योक्त्रपाशं पत्नी।

योक्त्रं पत्नीत्येव वक्तव्ये पाशशब्दाद्विस्रस्तपाशं योक्त्रं विमुञ्चति पत्नीत्यर्थः सिध्यति ।

मेखलां योक्त्रं जालं दीक्षितवसने च प्रप्लाव्य सोमोपनहनं यजमानः परिधत्ते सोमपरिश्रयणं पत्नी ।

प्रप्लावन(व्य) निमज्ज्य यजमान एवाधिकारात् । येन मितः सोम उपनह्यते तत्सो- मोपनहर्न, येनान्ततः पर्याणह्यते तत्सोमपरिश्रयणम् । अधिकारादृत्तरत्र पस्नीतिवच- नाच पूर्वत्र यजमानत्य प्राप्तौ यस्मिन्काले सोमपरिश्रयणवस्त्रपरिधानं पत्न्यास्तस्मिन्नेव काले सोमोपनहनवस्त्रपरिधानं यजमानस्यापीत्येतादृशार्थज्ञापनार्यम् ।

तावहतवाससावुदितः ।।

तो यजमानपत्नी(न्यौ), एताम्यामेव वासोम्यामहतवाससावुदकप्रान्तप्रदेशं प्रत्याग. च्छत इत्यर्थः । १च, ज, स.अ. द. 'पहनने।