पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 सत्यापाढविरचितं श्रौतसूत्रं- [१० दशमप्रश्ने-

नृम्णोऽसि यह्वोऽसि व्रतोऽसि स्वोऽसि चारणोऽसि शूद्रोऽस्यार्योऽसि तस्य त इषस्य त्वेषस्य नृम्णस्य यह्वस्य व्रतस्य स्वस्य चारणस्य शूद्रस्य चाऽऽर्यस्य च भुक्षिषीय यथा त्वꣳ सूर्योऽसि विश्वदर्शत एवमहं विश्वदर्शतो भूयासमित्यग्निष्टोमं निष्पाद्याऽऽदित्यमुपतिष्ठते यद्यस्तमितः स्यादाहवनीयमेवाऽऽदित्योपस्थानेनोपतिष्ठते ॥ १६ ॥

अग्निष्टोमं निष्पाद्येत्यनेन या या ऋतुसंस्था तां तां तत्तत्संस्थाप्रयुक्तसाम्ना निष्पाद्य समाप्यानन्तरमेवाऽऽदित्योपस्थानं कर्तव्यम् । यदि आदित्योऽस्तं गतो मदाहवनीय- मेवाऽऽदित्यभावनयोपतिष्ठते । यत्र यत्रेदं वचनं तत्रैवेदम् , अन्यत्र स्वादित्योपस्था- नलोप एवेति ज्ञेयम् ।

व्याख्यातो हारियोजनः ।

तर सर्वे समशः प्रतिविमज्येत्यादिना रय्य त्वा पोषाय तेत्यन्तेन सूत्रेण व्याख्यात उक्तः।

दघिद्रप्सः ।

दधिकान्णो अकारिषमित्याग्नीधागारे दधिद्रप्सान्भक्षयन्तीत्यनेन सूत्रेण व्याख्यात उक्तः।

अप्सुषोमः।

अप्सुषोमो नाम चमसस्तत्प्रयुक्त कर्माप्मुषोमः । उक्ता चेयं संज्ञा लाट्यायनद्रा- ह्यायणाभ्यामप्सुषोमा नाम चमसाश्चात्वालदेशेऽद्भिः पूर्णास्तेषु हरितानि तृणानि प्रास्तानि भवन्तीत्यादिना । एकधनपरिशेषानित्यारम्य चास्वालेऽवन्यन्तीत्येतदन्तं कर्माप्स्पोमशब्देनोच्यते।

मिन्दयोपस्थानम् ।

यन्म आत्मनो मिन्दाऽभूदितिमिन्दयाऽऽहवनीयमुपतिष्ठन्त्य(न्त(:)) इत्यन्तेन सूत्रेण व्याख्यातमुक्तमित्यर्थः ।

शकलाभ्याधानम् ।

देवकृतस्यैनसोऽनयजनमतीत्यादिना प्रतिमन्त्रमाहवनीये शकलानण्यादधतीत्यन्तेन सूत्रेण व्याख्यातमुक्तमित्यर्थः ।

सख्यविसर्जनं च ।

उभा कवीत्यादिना सख्यानि विसृजन्त इत्यन्तेन सूत्रेण व्याल्यातमुक्तमित्यर्थः । चकारः पूर्वैः कर्मभिः सह समुच्चयार्थः । १. द. वारणोऽसि । २ ज, ढ, वारणस्य । ज. स. प. यदाऽस्त । ४ ङ. ज. श. ढ, 'सुहोमः।