पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४५०पटलः] .गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । १०७९ स्वादेवोपवेशनसिद्धौ निषयेतिवचनं समन्त्रकं निरसनं कृत्वा समन्त्रमेवोपविशतीत्येता-- हशार्थलामार्थम् । तौ च दर्शपूर्णमासयाजुषहौत्रसंबन्धिनावेव ग्राह्यौ । तयोरेववि- संबन्धित्वात् । अत एव यजतीतिपरस्मैपदनिर्देशः । प्राङ्मुखताऽत्र. यागामिमुख.. स्वायार्थसिद्धा । याज्या चर्तुप्रैषात्मिकैवात्र ।

ज्योतिषे हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादाज्यानामेकैकस्य स्तोत्रस्य व्याहृतीश्चतुर्होतारं पञ्चहोतारं च जपति ।

प्रातःसवनसंबन्ध्यावर्तिस्तोत्राण्याज्यानि यैर्देवा असुराजेतुमानिमीयुः । तथा च च्छन्दोगश्रुतिः-यदाजिमीयुस्तदाज्यानामाज्यत्वमिति । आनि सङ्ग्रामं तेषामाज्यानां मध्य एकमेकमित्येकैकं तस्यैकैकस्य । अत्राऽऽज्यशब्दस्य स्तोत्रपरत्वं दर्शयितुं स्तोत्रस्येति । आज्यानां चतुर्णामेकैकस्य स्तोत्रस्य पुरस्तादित्यन्वयः । व्याहृतीयस्ताः समस्ता वा । अहोमार्थत्वादग्रहावस्वाहाकारौ चतुझेतृपञ्चहोतारौ । चकारः पूर्वेण समुच्चयार्थः । जपत्वान्नियतमेव चातुःस्वर्यम् ।

इडायै हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तान्माध्यंदिनात्पवमानाद्व्याहृतीश्चतुर्होतारं पञ्चहोतारं च जपति।

पुरस्तान्माध्यंदिनात्पवमानादित्येतावत्युच्यमाने व्याहृत्यादीनां निवृत्तिः स्यात्सा मा भूदित्येतदर्थ व्याहृतीरित्यादिवचनम् ।

सुपर्णोऽसि त्रिष्टुप्च्छन्दा अनु त्वा रभे स्वस्ति मा संपारयेति स्तूयमानमन्वारभते ॥ १३ ॥

स्तूयमानमित्यनन्तरं वचनविपरिणामेन पवमानमित्यनुषज्यते । अन्यत्पूर्ववद्ध्या- रुयेयम् ।

व्याख्यातꣳ शुक्रस्यान्वारम्भणम् ।

अच्छिन्नस्य ते रयिपते सुवीर्यस्येन्द्रेण सयुजो वयमिति शुक्रर हूयमानमन्वारमत इत्येतेन सूत्रेण व्याख्यातमुक्तमन्वारम्भणमित्यर्थः ।

सन्नेषु नाराशꣳसेषु दक्षिणेन वेदिमवस्थिता दक्षिणा ददाति ।

वेदि महावेदिम् । दक्षिणेनेत्येनपा समीपेऽवस्थिता गा दक्षिणा ददाति । ता दक्षिणा आह-

गवाꣳ सप्तकविꣳशतिश्चतुर्विꣳशतिः षष्टिः शतꣳ सहस्रं द्वादशशतꣳ सर्ववेदसमपरिमिता वा ।

द्वादशशतं द्वादशाधिकं शतं, वेद इति धननाम सान्तः शब्दः । सर्ववेदसं सर्वस्व. मिति यावत् । तत्तु भूमिपुरुषवर्नमिति न्यायविदः । तत्र जैमिनिसूत्रद्वयं षष्ठाध्याये १ ङ. ज. अ. अ. शतं द्वादशशत सहस्रर सर्व।