पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४च०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०७५ चेतव्यं सर्वदा नामुकं ख्यातं यशसो विशेषणम् । एनं यजमानं प्रति निरन्तरं ख्यात यशो भवति प्राप्नोतीत्यर्यः । सत्तारूपार्थनिर्देशस्तूपलक्षणं यागात्स्वर्गो भवतीत्यादावुत्प- द्यत इत्याद्यर्थदर्शनात् । प्रकृते द्वितीयायोगेन प्रापणार्थकत्वस्यैव कल्पनात् । यद्यप्यु- णादिसूत्रेषूकञ्प्रत्ययो नोपात्तस्तथाऽपि संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ।। इतिशास्त्रबलादविहितोऽप्युकञ् ऊहितुं शक्यः । इयं शाखान्तरीया श्रुतिरेवान - यते । अयमनुप्रपदनस्तावकोऽर्थवादः । अत्रार्थवादप्रदर्शनमर्थवादज्ञानावश्यकत्वं प्रद- शयितुम् । तदज्ञाने यजुर्भेषप्रायश्चितं भुव इति दक्षिणाग्नौ होतव्यं भवति ।

द्वादश धेनूः पष्ठौहीर्वा गर्भिणीः कृत्त्यधीवासं चांशावध्वर्यवे ददात्येवमदाभ्ये ।

धेनवो नवप्रसूताः । पष्ठौह्यः पञ्चवर्षाः । गर्मिणीरिति पष्ठौहीनां विशेषणम् । प्रथ- मगर्भाः पष्ठौहीददातीत्यापस्तम्बः । कृत्यधीवाप्तः शय्यासनार्थश्चर्मपटः । गजचर्ममय एवायमिति केचित् । अंशावंशुग्रहे । सूत्रान्तरे ब्रह्मणोऽपि दानदर्शनाद्ब्रह्मव्यावृत्त- येऽध्वर्युग्रहणम् । अंशावदाम्ये च ददातीत्येतावतैव सिद्ध एवमित्यतिदेशवचनं द्वादशधेनुदानपष्ठौहीदानयोर्मध्ये यदंशौं दत्तं तथैवादाम्येऽपि देयं नानयोःरूप्यमिति. ज्ञापनार्थम् । चकारः परस्परसमुच्चयार्थः सूत्रान्तरोक्तहिरण्यसमुच्चयार्थो वा ।

ध्रुवे गृहीते न मूत्रं करोत्यावनयनात् ।

मूत्रावरोधस्य न कुर्याद्वेगधारणमिति स्मृतौ निषेधात्तस्यावर्जनीयत्वाच्च निषेधपरि- पालनमत्यन्तदीर्घकालसाध्यमिति कृत्वा कर्तुमशक्यं तथा चाशक्यस्य किमर्थ निषेध इति चेत्सत्यं, मध्ये मूत्रकरणे प्रायश्चित्तप्रापणार्थत्वात् । तच्च व्रातपतीष्ट्यात्मकं क्रतु. समाप्तौ । एतेनान्यत्र कर्मसु मूत्रकरणे प्रायश्चित्तं नेत्यवेहि ।

वस्व्यै हिं कुरु तस्यै प्रस्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्ताद्बहिष्पवमानाद्व्याहृतीर्दशहोतारं च जपति ।

व्याहृतीयस्ताः समस्ता वा । चित्तिः स्रुगिति दशहोता । अहोमार्थत्वाइग्रहः । चकारः परस्परसमुच्चयार्थ एवात्र । अन्यस्यासंभवात् ।

श्येनोऽसि गायत्रछन्दा अनु त्वाऽऽरभे स्वस्तिमा संपारयेति ॥ १२ ॥ स्तूयमानमन्वारभते ।

स्तूयमानं बहिष्पवमानमनुलक्षयन्नुद्गातूनारमत आलभते स्पृशति उद्गात्रालम्भ एव । १ च. ज्ञा।