पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। । २०७४. सत्याषाढविरचितं श्रौतसूत्रं- [१० दशमप्रश्ने- सार्थमात्रमेतन्मुष्टिविसर्जनं तदनन्तरं तूष्णीमेव पुनर्मुष्टिकरणं यज्ञधारणार्थ कर्तव्य तत्सहितैवान्या दीक्षितवृत्तिरिति कदाचित्स्यात्तद्वारयितुम् ।

वर्ततेऽन्या दीक्षितवृतिः ।

दीक्षणीयाप्रभृतीयं वृत्तिरिति सूत्रे यदि प्रमत्तो व्याहरेदित्यारभ्य यद्यदीक्षितवाद वदेन्मुष्टी वाचं च विसर्जयित्वत्येतदन्ता धर्मा वृत्तिपदेनोच्यन्ते । सैव वृत्तिरत्रान्यश- ब्देन गृह्यते । साऽन्या दीक्षितवृत्तिर्वर्तत एव न त्ववान्तरदीक्षाविसर्गकाले दीक्षणीये. ष्टिमारम्य प्रवृत्ता या वृत्तिस्तस्या अपि विसर्ग इति ।

जागर्त्येताꣳ रात्रिम् ।

एतच्छब्दस्य सर्वनामत्वात्सर्वनानो याऽग्नीषोमीयपशुसंबन्ध्यनूयाजवती रात्रिः सैतच्छब्देन गृह्यते । तेनैतस्यामेव रात्री जागरणं न द्वादशाहाद्यहीनेषु द्वितीयादि. रात्रिषु अन्यथा प्रत्यहं जागरणे द्वितीयसौत्यदिवसाद्यनुष्ठानेऽतीव शरीरे वैक्लव्यं स्यात् । नच राजसंरक्षणानुपपत्तिः । तस्यान्यद्वाराऽपि संभवात् । अस्मिन्नर्थे साधक व्याख्यानं हविर्धाने यजमानो राजानं गोपायतीत्येतत्सूत्र एव प्रदर्शितमेव ।

न व्रतं भवति दैक्षोऽत ऊर्ध्वं व्रतकल्पः ।

एतां रात्रिमिति वचनविपरिणामेनानुवर्तते । तथा चैतस्यां रात्रौ व्रतं न भवती- त्यर्थो भवति । अत ऊर्ध्व चेतं प्रसक्तं तदा देशो दीक्षाया अयं देशो दीक्षासंबन्धी व्रतकल्पो दीक्षासंबन्धिव्रतप्रकारो भवतीत्यर्थः। एतच्च प्रतिबन्धवशेन यद्यवभृथं न जातं तदा द्रष्टव्यम् । एवमहीनेषु द्वितीयप्रभृतिषु सुत्यारात्रिषु च ।

सप्तहोत्रा ग्रावस्वासन्नꣳ राजानमभिमृशति ।

ग्रावस्वासन्नमित्यत्राध्वर्युणेति शेषः । अध्वर्योरेवाऽऽसादनम्य विहितत्वात् । अहो. मार्थत्वादग्रहोऽत्र सप्तहोता। स च महाहवितेति । अयास्य उद्गातेति होतृमन्त्रान्तः ।

यत्र हविर्धानमपः प्रपादयीत ता अनु प्रपद्यते यश एनमुपनामुकं भवति ।

यत्र यस्मिन्काले ताः प्रपादिता अपोऽनु पश्चात्प्रपद्यते हविर्धाने प्रविशतीत्यर्थः । पूर्वेण द्वारेणैव ता अन्वितिवचनात् । यत्रेति पूत्रोक्तेस्तदेत्यस्याध्याहार आर्थिकः । तथा चायमर्थो मवति-यस्मिन्काले हविर्धानमपः प्रपादयति तस्मिन्काले ता अनु प्रविशतीति । एनं यजमानं प्रति यश उपनामुकं भवति । उपशब्दः सामीप्यार्थकः संस्तद्वारा नैरन्तर्य लक्षयति । नामुकमित्यत्र णम ग्रहत्वे शब्दे चेतिधातुसूत्रप्रदर्शित. प्रहृतार्थकाद्धातोरुकञ्प्रत्ययः । नित्वादादिवृद्धिः । चकारेण ख्यात्यर्थकत्वमपि समु. , १ च. छ. हाही।