पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[श्तृ पटलः मोपीनाथभकृतज्योस्त्राव्याख्यासमेतम् ।

या ते अग्ने रुद्रिया तनूरिति व्रतयति ।

ये देवा मनोजआता इत्येतस्य स्थानेऽस्मिन्नतेऽयं मन्त्री भवतीत्यर्थः । तस्यास्ते स्वाहेति मन्त्रान्तः।

दैक्षमेतदहर्व्रतपरिमाणं भवति ।

एतस्याह्नो यद्वतं दिवससंबन्धिवतं तस्य परिमाणं दैस दीक्षाया इदं देश यस्तस्यै- कर स्तनमवशेष्येत्यनेन यद्विहितं तदेव मक्त्युपसदिवससंबन्धिस्वेऽपि उपसत्प्रवृत्ति- पूर्वकालभवत्वादिति भावः ।

औपसदोऽत ऊर्ध्वं व्रतकल्पः।

उपसदोऽयमौपसदः । अतः सायंकालिकवतादूर्घमारस्य व्रतकल्पो ब्रतप्रकारो भवति । अत ऊर्ध्वमस्याहः सायंवतप्रभृत्यौपसरवतान्यतेनैव ब्रतपति म पूर्वेण मन्त्रेण सहाधिनिविशत इत्येवार्थः । यत्त्वद्यतनमहनत तत्वान्तरदीक्षोपायेनोत्ताकालभाव्यपि देक्षमेतदहतपरिमाण भवतीति देशवतत्वस्योक्तेदॆक्षमेव पति । मन्त्रम्तु दैवमेतदह- तपरिमाणं भवतीत्येतस्मात्प्राण्या ते अग्ने रुद्रिया तनूरित्युपोशाक्षस्वेऽपि या ते भन्म इत्य यमेव मन्त्रो व्रते । बौधायनेन संतरां मेखला समायच्छस्त्र संतरां मुष्टी कुरुष्व ततनत एधि मदन्तीमिनियित्वोत्पूर्वम नई सृन या ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यास्ते स्वाहेत्येतेनातोऽधि व्रतयेति संशासनवाक्ये स्पष्टमेवोक्तम् । पूर्व (व)- व्रतार्थों मन्त्रः पूर्ववतनस्तमुत्सृजेत्यर्थः । तार्ह को मन्त्र इत्याकाङ्क्षायामाह-या ने अन्न इत्यादि । एतेनातोऽधि भत आरम्य वनय स्वी कुरु इत्यर्थः । निहवनोत्तर पाठादिदं मतं निदवनोत्तरमेव भवति । यममानश्चतुःस्तनमेतां रात्रि व्रतं प्रतयति । पत्नी च व्रतं झतयति चतुःस्तनमेव । स्पष्टमयमों मानवसूत्र-चतुःस्तने प्रथमऽहनि विस्तने द्विस्तने मध्यम एकस्तन उत्तम इति । चतुःस्तने इति द्विवचनात्प्रथम औप. सदेऽहनि यजमानपत्न्यो? व्रते भवत इत्यर्थः । चत्वारश्चत्वारः स्तना ययोस्ते चतुः- स्तने । संख्याशब्दानां वृत्तिविषये वीप्तार्थत्वं सप्तपर्णादिवदिति कैयटः । तथा चतुःस्तनपरिमितं यजमानस्य व्रतमेतावदेव पल्याश्चेत्यर्थः । यजमानपत्ल्योत्रितमित्ये. तावन्मात्रविषय इदं सूत्रमुपयुज्यते संमतित्वेन । यनमानपत्स्योरौपसद तपरिमाणान्याह -

चतुःस्तनमेताꣳ रात्रिं व्रतं व्रतयति त्रिस्तनं मध्यमेऽहनि द्विस्तनꣳरात्रावेकस्तनमुत्तमेऽहनि ।

एतां यस्मिन्दिने या ते अग्ने रुद्रिया तनूरित्यतेन प्रथम वर्ना गृहीतं तां रात्रि मेसस्यां रात्रावित्यर्थः । त्रिस्तनं मध्यम औपसदेऽहनि, द्विस्तनं रात्रौ तस्यां रात्री- एकस्तनमुत्तमेऽन्तिम औपसदेऽहनीत्यर्थः । मध्यमोत्तपत्वमुषसस्कृतं द्रष्टव्यम् ।