पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

a [श्तृ पटलः] गोपीनाथभट्टकृतज्योत्सायाख्यासमेतम् । १०६१ भोगाय भवेत्येवमेतत्प्रतिगृह्णातीति तु बौधायनः । देवः सवितेत्यस्य प्राजापत्यमासि मम भोगाय मवेत्यस्मिन्मन्त्रेऽनुषने विकल्पः ।

वायवे त्वेति तासां या नश्येत्तामनुदिशेत् ।

तासा प्रतिग्रहलब्धानां मध्ये या गौर्नश्येत्तामनुदिशेत् । नाशो द्विविधः-अपहारा: दिकरणकदृष्टयगोचरत्वरूपो मरणकरणकः सर्वथा स्वानुपयोगित्वरूपश्चेति । उभयमप्यत्र गृह्यते । स्पष्टमाह बौधायन:-ताः समुदायीकृत्य रक्षन्ति तासां था नश्यति या पा नियते वायवे स्वेति तामनुदिशतीति । मन्त्रसमवेतदेवतार्थतया संकल्पनमनुदेशनम् । अप्सु मज्जनेन मृतायां मन्त्रविशेषमाह-

वरुणाय त्वेत्यप्सु मग्नाम् ।

मग्नां सती मृतामित्यर्थः। मज्जनेनोदकप्रयुक्तं मरणं लक्ष्यते । ननु अप्सु मृतामित्येवं वचनं परित्यज्याप्सु मनामित्येववचनमप्सु प्रवहन्त्याः केनचिदविज्ञातकारणेऽप्ययं मन्त्रः स्यात्स मा मूर्तिक तु मृत्यवे वेत्ययमेव मन्त्रो भवेदित्येताहशार्थज्ञापनार्थम् । अनुदिशे- दिति शेषः । याऽप्सु वा पाशे वा वरुणाय वेति तामिति बौधायनः । अनुदिश. तीति सर्वत्रान्वयः।

निर्ऋत्यै त्वेत्यवसन्नाम् ।

दौर्बल्यासंचाराक्षमा संशीणां वा । षा शिथिलसंधिरुत्थातुमपि न पारयते या सं वा शीर्यते गर्ने वा पतति नित्यै त्वेति तामिति बौधायनः ।

रुद्राय त्वेति सर्पदष्टां मरुद्भ्यस्त्वेति ह्रादुनिहतामशनिहतां वेन्द्राय त्वेति मेष्कहतां यमाय त्वेति महादेवहतां मृत्यवे त्वेत्यविज्ञातेन मृत्युना ।

सादुनिर्महाशब्दयुतः सधूलिको वातस्तेन हताम् । अशनिर्विद्युत् । वाशब्दार्थेऽ. प्यर्थे वाऽनास्थायां वा । मेष्को हिनःप्राणी व्याघ्रादिः । महादेवहतां घरहताम् । अविज्ञातेन मृत्युनत्यत्र लक्षणया मृत्युहेतुभूतः कश्चनाविज्ञातो रोगविशेषो ग्रामः । तथा चाऽऽपस्तम्बः- यमाय त्वेत्यविज्ञातेन यक्ष्मणा मृतामिति । अविज्ञातेन यक्ष्मणा मृताया मृत्यवे वेत्यनेनानुदेशनमस्मदाचार्यमते, यमाय त्वेत्यापस्तम्बमत इतीयान्भेदः ।

अनुदिष्टामधिगम्य यजमानो गोषु न चारयेत् ।

कृतेऽनुदेशे पुनर्यदि तां लभेत यजमानो गोषु ता न चारयेत् , तां देवतार्थमनु. दिष्टां नाऽऽत्मार्थ गृह्णीयादित्यर्थः । यजमानग्रहणमन्येनाऽऽत्मार्थ गृहीतायां न दोषः ।

  • सर्चपुस्तकेषु इदं सूत्र न वर्तते ।

१ सर्वपुस्तकेषु षः । वरुणाय त्वेवासु मनाम् । या ।