पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५६ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रश्वे- प्रादानम् । अनुविता प्राणसंरक्षणं भवति तावदेवानुलक्षीकृत्य धानादिकस्यान्वावापो न त्यधिकस्येतिद्योतनाय । धानाः सक्तून्घृतं वाऽस्मा अन्वावपेयुरित्येतावत्येव सूत्रे लाघवात्कर्तव्येऽस्मा अन्वावपेयुरित्यस्य पृषक्थवचनं यदादौ स्वीकृतं द्रव्यं तदे- वाऽऽन्त ग्राह्य, तदभावे तत्प्रतिनिधिरेव ग्राह्यो न तु विहितं द्रव्यान्तरं नोहियवव- दितिज्ञापनार्थम् । धाना मृष्टयवाः । सक्तवो पृष्टयवपिष्टानि । अत्यन्ताशक्तावोद. नोऽपि । तथा च ब्राह्मणम्-यदि मन्येतोपदस्यामीत्योदनं धानाः सक्तन्धृतमित्यनुवत- येदात्मनोऽनुपदासायेति ।

पि वाऽग्निहोत्रहविषामेकं व्रतयेत् ।

अग्निहोत्रहविषां मध्य एकं द्रव्यं व्रतयेत् । उपदस्यत्रोदनाद्यपि प्रतयेत् । एतन्मध्य ओदनोऽपि संगृहीतो भवतीति । न मांसमश्नातीतिनिषेधान्मासमेतेषु वय॑म् । स्पष्टमाहाऽऽपस्तम्बः-अप्पग्निहोत्रं हविषागेकं व्रतयेन्मांसवर्जमिति । एकग्रहणं मिश्र- णप्रतिषेधार्थम् ।

सार्ववर्णिका एते व्रतकल्पाः ।

सर्ववर्णसाधारणा एते तकल्पा मवन्तीत्यर्थः ।

सर्वेषामुपसत्सु स्तनकल्पाः।

पयो ब्राह्मणस्य यवागू राजन्यास्याऽऽमिक्षा वैश्यस्येत्यादिविधिः स दीक्षार्थः । उपसत्सु तु सर्ववर्णानामविशेषेण पयोव्रतस्यैव चतुःस्तनादिकल्पा आम्नातत्वात् । ते चोपतत्स्वेव दर्शयिष्यन्ते । यदा पुनर्बत्यमानं पयआदि न नार्यतीत्याशङ्कयते तवाऽपि किमवश्यं व्रतयितव्यमुत नेति संशये सिद्धान्तमाह षष्ठाध्यायेऽष्टमे पादे जैमिनिः-अनर्थकं त्वनित्यं स्यादिति । तदा हि यजमानस्य रोगोत्पत्त्या ऋतुवि. रोध एवं संभाव्येत तेन प्रधानविरोधान्न तयितव्यमिति । सूत्रार्थस्तु यत्तु प्रधानलोप- प्रसङ्गादनकं ब्रतं तदनित्यं स्यादिति ।

उरुव्यचा असि जनधाः स्वभक्षो मा पाहीति कꣳसं व्रतप्रदानमनुमन्त्रयते ।

कंसग्रहणं सूत्रान्तरोक्तचमसनिवृत्त्यर्थम् । प्रदीयतेऽनेनेति प्रदानं व्रतस्य प्रदान बतप्रदानम्।

दैवीं धियं मनामह इति हस्ताववनेनिक्ते ।

अवनेजने प्रक्षालनम् । असदश इति मन्त्रान्तः ।

ये देवा मनोजाता मनोयुज इति व्रतयति ।

नमस्तेभ्यः स्वाहेति मन्त्रान्तः । अत्र बौधायनः-परिश्रित्य तयतीति, यावन्मा स -