पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५४ सत्यापाढविरचितं श्रौतसूत्र- [१०दशमप्रश्वे- नकाले यस्य कस्यचिदप्यशनस्य स्मृतौ निषेधात्तव्यतिरिक्तकालव्रतम् । तत्र दिवसपूर्वा- धीन्त्य घटिकाद्वयात्प्राक्प्रथममागोत्तरो यः कालः स.बतकाल इति भागत्रयपक्षे । भाग- पञ्चकपक्षे रात्रिपूर्वार्धान्त्य घटिकाद्वयात्माग्मागद्वयोत्तरो यः कालः स व्रतकाल इति । एवं रात्रावपीति निष्कृष्टोऽर्थः । अत्राऽऽपस्तम्बः पक्षान्तरमाह - -अतिनीय वा मानुषं कालं सायं दुग्धमपररात्रे प्रातर्दुग्धमपराह्न इत्येक इति । यस्मिन्काले. दिवा नक्तं च प्रायशो मनुष्या भुञ्जते स मध्यंदिनादिर्मानुषः कालस्तस्मिन्नतीते वा व्रतयति । सायंदुग्धं रात्रित्रतं प्रातदुग्धमहर्जतम् ।

नैनमदीक्षिता व्रतयन्तं पश्यन्ति ।

परिश्रित्य व्रतयतीति बौधायनः ।

पयो ब्राह्मणस्य यवागू राजन्यस्याऽऽमिक्षा वैश्यस्य ।

पयः क्षीरं, यवागूः शिथिलौदनः। आमिक्षा प्रसिद्धा । यथावर्णमेतानि व्रतान्यनु- संघातव्यानीत्यर्थः । नचेदं व्रतं पुरुषार्थमेव दृष्टार्थत्वादिति वाच्यम् । प्राप्तनियमस्य दृष्टासमवेन क्रत्वपूर्वार्थताया एवं युक्तत्वात् । तथा च चतुर्थाध्याये तृतीयपादे जैमिनिः- द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मः स्यादिति । सूत्रार्थस्तु क्रियाया अर्थः क्रियार्थः । अर्थशब्देनार्थ्यत इत्यर्थमिति व्युत्पत्त्या फलमुच्यते । क्रिषार्थ एवार्थो येषां पुरुषाणां ते क्रियास्तेिषां क्रियार्थानाम् । तेषां कथंभूतानां द्रव्याणां द्रव्यवताम् । व्याणामित्यत्रार्शआदित्वान्मत्वर्थीयोऽच्प्रत्ययः । तेषां द्रव्यवत्वं तु पयो ब्राह्मणस्य वतं यवागू राजन्यस्याऽऽमिक्षा वैश्यस्येतिश्रुतिसिद्धम् । तेषां संस्कारः पयआदिवत- रूपः संस्कार इति ऋतुधर्मः स्यादिति । एतच्छेषभूतं द्वितीयं सूत्रं पृथक्त्वायवतिष्ठे. रनिति । पयो ब्राह्मणस्य तं यवागू राजन्यस्याऽऽमिक्षा वैश्यस्येतिविधिबोधितपुरुष. पृथक्त्वाव्यवतिष्ठेरन्व्यवस्थितता गच्छेरनिति । अत्र राजन्यशब्दः सर्वक्षत्रियपरों न त्वभिषिक्तक्षत्रियमात्रपरः। अवेष्ट्यधिकरणे तथादर्शनात् , ब्राह्मणवैश्ययोर्मध्ये पाठाच । इममर्थ द्वितीयाध्याये तृतीयपादे-अवेष्टौ यज्ञसंयोगात्कतुप्रधानमुच्यत इति सूत्रेण औमिनिरप्याह । राजसूये राजकर्तृक आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणेन्द्रमे कादशकपालमृषभो दक्षिणा वैश्वदेव चरुं पिशङ्गी पष्ठीही दक्षिणा मैत्रावरुणीमामिला वशा दक्षिणा बार्हस्पत्यं चरु५ शितिपृष्ठो दक्षिणेत्यवेष्टिनामेष्टिविहिता । पिशङ्गी पिशङ्गवर्णा । पष्ठीही बालगर्भिणी गौः । चतुर्वर्षेति केचित् । वशा वन्ध्या गौः । शितिपृष्ठः श्यामपृष्ठो गौः । सर्वत्र निर्वपतीत्यनुषङ्गः । यद्यपि(१)दिशामवेष्टयो 1 भवन्तीत्यर्थवादादवेष्टि संतस्या इष्टेः । अर्थवादे बहुवचनं प्रत्येकयागाभिप्रायम् । अत्र तु अवेष्टिसंज्ञकहविःसमुदायवत्कर्मपरमित्यविरोधः । जात्यभिप्राय वैकवचनम् । एतस्यामवेष्टौ यदि ब्राह्मणो यनेत बार्हस्पत्यं मध्ये निधायाऽऽहुतिमाहुति हुत्वा