पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २ १०४६ सत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्रभे- दूरादावसथान्मूत्र पुरीषं च समाचरेत् । इति । दूरादिति दिनपरं न रात्रिपरं भयसंभवात् । तथा चैतदभिप्रेत्यैव देवलः- रात्रौ दूरं नैव गच्छेद्विण्मूत्रार्थ कदाचन । इति । शौनकोऽपि-प्राणवाधामयादात्रौ गृहेऽप्युत्सर्गमाचरेत् ॥ इति । विण्मूत्रे संध्ययो व कुर्यात् । तथा च देवलः- विण्मूत्रे आचरेन्नित्यं संध्यासु परिवर्जयेत् । इति । धर्मसूत्रे-दिवा च शिरसः प्रावरणं वर्जयेन्मूत्रपुरीषयोः कर्म परिहाप्य शिरस्तु प्रावृत्य मूत्रपुरीपे कुर्यादिति । अन्यच्च-न सोपानन्मूत्रपुरीषे कुर्यात्कष्टे पथ्यप्सु च तथा ठीवनमैथुनयोः कर्मासु वर्जयेदग्निमादित्यमपो ब्राह्मणं गा देवताश्चाभिमुखो मूत्र- पुरीषयोः कर्म वर्जयेदिति । अन्यच्च-प्राङ्मुखोऽन्नानि मुजीत उच्चारे दक्षिणामुखः । उदङ्मुखो मूत्रं कुर्यात्प्रत्यक्पादावनेननम् ॥ इति । उच्चारः पुरीषकर्म । मूत्रपुरीपोत्सर्गप्रयुक्ता धर्माः स्मृतितो ज्ञेयाः । अत्राऽऽवसथा- इक्षिणां दिशं दक्षिणापरं वेत्ययमेव पक्ष आश्रयणीयः । अन्ती मेऽपि गृहस्य द्वारतो न कुर्यात् । यद्यपि च्छायायां मूत्रपुरीषयोः कर्म वर्जयेदिति सामान्यतः सर्व च्छायानिषेधस्तथाऽपि स्मृतिषु नचोपजीव्यच्छायास्विति विशेषतः श्रवणात्तस्या एव निषेधो न तु छत्रादिच्छायाप्रतिषेधः । अप्रतिषिद्धा या छाया सैवात्र ग्राह्या । तस्यां छायायामेव मूत्रपुरीषयोः कर्मात्र नियतमिति दिवा वा छायायामित्यनेन प्रद- यते । उपजीव्यच्छाया नाम यस्यां पथिकादयो विश्राम्यन्ति सा । एतस्यास्तु निषेध एवात्रापि मेघच्छायादेरप्रतिषेधस्त्ववर्जनीयत्वादेवेत्यस्त्वप्रस्तुतम् ।

मूत्रं चिकीर्षन्नियं ते यज्ञिया तनूरिति विषाणया लोष्टं किंचिद्वोपहत्य तदादायापो मुञ्चामि न प्रजामꣳहोमुचः स्वाहाकृताः पृथिवीमाविशतेति प्रस्रावयत्यप उपस्पृश्याऽऽचम्य पृथिव्याꣳ संभवेति तत्प्रतिनिदधाति पृथिव्याः संभवेति वा।

मूत्रं चिकीर्षन्कर्तुमिच्छन् । अपो मुञ्चामीति मन्त्रालिङ्गादेव मुत्रोत्सर्गमात्रसंब- धित्व एतस्य विधेः सिद्धे मूत्रं चिकीर्षन्नितिवचनं नियमार्थ मूत्रमेव केवलं कर्तुमि- च्छन्न तु पुरीषममि तेन पुरीपोत्सर्गकालिकमूत्रप्रस्त्रावे नायं विधिरिति । विषाणया प्रत्तयाऽन्यया वाऽपि । न तु प्रत्तथैवेति नियमः। लोष्टोद्धननवत्प्रत्तवचनाभावात् । लोष्टं मृत्पिण्डः । किंचिदित्यनेन लोष्टादन्यत्तृणादिकमुच्यते तदा । तृणं लोष्टं वाऽपादाये.