पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १०४४ सत्यापाढविरचितं श्रौतसूत्र- [१०दशमप्रश्न-

उन्दन्तीर्बलं धत्तेत्यभिवृष्यमाणो जपति ।

अभिशब्दारसंमुखं वृष्यमाणस्य जपः । वृष्यमाण इति शानचा वर्षणसमकाल मपः । कालाव्यवाये सकृदेव जप इति याज्ञिकमते । मीमांसकमते तु काला(ल)व्यवा- येऽपि नाऽऽवृत्तिरिति द्रष्टव्यम् । निर्वधिष्टेति मन्त्रान्तः ।

दक्षिणेन विहारं दीक्षितागारे विहरति ।। ६ ।।

विहियन्तेऽग्नयो यस्मिन्स विहारः प्राग्वशादिरूपस्तं दक्षिणेनादूर एव दीक्षिता- गारे कृते विहरति । एतस्मादेव ज्ञायते विहारस्य दक्षिणतो दीक्षितागारं विहारा कर्तव्यमिति । विहारोऽत्र सत्कथावादपुराणश्रवणवेदार्थविचारादिस्त कालातिवाहनार्य करोतीत्यर्थः । दक्षिणेन विहारमित्यनेन स्वायतनोपवेशनं व्यावय॑ते । एनपा दूरत्वं व्यावर्त्यते । दीक्षितागारवचनं याह्यशालायां यप्रकुत्रचिद्विहरणं व्यावर्तयितुम् । सूत्रा- न्तरे दीक्षितधर्मान्प्रकृत्य ने लौकिकीः कथाः कुर्यात्काव्यरसान्वर्जयेन गायेन्न रोदेन नृत्यदर्शी भवेदिति । कवेः कर्म काव्यं तच्च नाटकमाणिमप्रहसनादिमेदादनेकविधमि. त्यग्निपुराणादौ प्रदशितं तद्वर्जयेत् । रसाशृङ्गारादिभेदन दशविवारसान्वनयेत् ।

नान्यत्र कृष्णाजिनादास्ते शेते वा।

स्पष्टम् ।

नैनमन्यत्र दीक्षितविमितात्सूर्योऽभिनिम्र्रोचेन्नाभ्युदियात् ।

दीक्षितार्थ विमित दीक्षितविमितं तच्च प्रागंश इति प्रागेव दर्शितं तस्मादन्यत्रान्य. स्मिन्देश एन दीक्षितं सन्तं सूर्योऽभिनिम्रोवेदस्तमियान्नचाभ्युदियात् । सूर्यास्तमयो। दययोदीक्षितविमिताहिर्न गच्छेकित तत्रैव स्यादिति तात्पर्यार्थः । एतत्प्रायश्चित्तमा. पस्तम्ब आह- वारुणीरमिनिमुक्तो जपेत्सौरीरम्युदित इति । यश्चिाद्ध ते यत्किचेदं किावास इति वारुण्योऽस्तमित उद्वयं तमतस्पटु त्यं चित्रमिति तिस्रः सौरीरभ्यु. दिते । उदुत्तमं वरुणास्तन्नायां यत्किचेदं कितवास इति वारुण्यः, उदु त्यं चित्रं देवानां मप्त स्वा हरितस्तरणिविश्वदर्शत इति सौर्य इति वा । भारद्वानमते तरणिर्विश्व. दर्शत इति नास्ति । आपस्तम्यः-मधु माझ स्त्रियमनृतमुपरिशय्यां ष्ठीवनं विकाले निष्क्रमण दीक्षितविमितात्प्रवासमिति वयदिति । विकालो निष्क्रमणायोग्यसंध्यादिः । प्रवासोऽन्यत्र रात्रिवातः । दीक्षितविमितादिति काकालिन्यायेनोभयत्र संबध्यते । विकाले दीक्षितविमितान्न निष्कामेन च ततोऽन्यत्र रात्रि वसेदित्यर्थः । सर्वत्र व्रता- तिकमे बातपती । यथाविहितानि तु वैशेषिकाणि । छईनादिप्रायश्चित्तमापस्तम्बेनो- क्तम् -यदत्राविरसस्य मे निरष्टविषमः स्मृतः । अग्निष्टत्सोमः पृथिवी पुनरात्मन्द- धानु म इति च्छईयित्वा क्षुत्वा वा यदन्नमद्यते नक्तं न तत्पातः क्षुधोऽवति । सर्व