पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४२ सत्याषाढविरचितं श्रौतसूत्रं- [१०दनमप्रश्ने-

न माꣳसमश्नाति ।

मांसग्रहणं मध्यादीनामुपलक्षणम् । आपस्तम्बेन निषेध्यपदार्थेषु तद्रणात् । राग- प्राप्तस्य मांसाशनस्य प्रनिषेधः । पश्विद्याभक्षणं वैधमिति कृत्वा तस्य न निषेधः । न हिंस्यात्सर्वभूतानीतिशास्त्रेण हिंसा निषिध्यते यागीया तु न निषिध्यते वैधत्वादित्यत्र यथा तथाऽत्रेति द्रष्टव्यम् । अयं वैधव्यतिरिक्तमांसाशनप्रतिषेधो युगान्तर उपयुज्यते। कलौ तु मांसाशनस्य सर्वथैव निषेधेन तदप्रातिरेव । कलौ तु यागनिषेधस्यैवाभावेन 1 तत्संबन्धिमासमक्षणस्याप्यनिषेध एव । सस्तेयान्यदीक्षा च नरमेधाश्वमेधको । सौत्रामण्यां सुराग्रहः। अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु । इत्यादिभिः कलिवयविषयकवचनविशेषनिषेधेनामिष्टोमादीनां गोव्यतिरिक्तच्छा- गादिपशूनां च निषेधामावस्यादेव प्रदर्शनात् ।

न स्त्रियमुपैति ।

ऋतावपि । यदि दीक्षितोऽवकिरदिति रेतःसेके प्रायश्चित्तश्रवणात् । मोरं प्रति पत्न्या गमनमर्धावेव निवृत्तं भवति । तत्र बुद्धिपूर्वस्कन्दने यदि दीक्षितोऽवकिरेदिति वक्ष्यमाणप्रायश्चित्तम् । अबुद्धिपूर्वे तु यन्मेऽत्र पयसः परितोषात्तदर्षिथ । अग्निहोत्रमिव सोमेन तदहं पुनरावद इति रेतः स्कन्नमनुमन्त्रयत इत्यापस्तम्बोक्तं प्रायश्चितं दृष्ट- व्यम् । इदमनुमन्त्रणमाचान्तेन कर्तव्यम् । तथा च सूत्रान्तरम् -आचान्तो रेतःस्कन्न मनुमन्यत इति । यदि दीक्षितोऽवकिरदिति स्वस्त्रियामेव नान्यस्त्रियाम् । तत्र तु यो ब्रह्मचारी नियमुपेषावित्येतत्प्रायश्चित्तं स्मृत्युक्तं च भवति । रोगप्राप्तस्य प्रतिषेधः ।

नोपर्यास्ते ।

नोपरि पीठमश्चादावास्ते शयीत च । प्रदर्शनार्थ चाऽऽसनवचनम् । अथ शयी- तेत्येवाऽऽश्वलायनः ।

न निष्ठीवते।

ठोक्न लालाविसर्जनम् ।

न दतो धावते ।

दतो दन्तान् । दन्तधावननिषेधे तत्स्थाने द्वादश गण्ड्षाः कार्यास्तेनैव मुखशुद्धि- रिति स्मृतितो ज्ञेयम् ।

नाऽऽविष्कुरुते ।

दत इत्यनुवर्तते । आविष्करणं प्रकटीकरणम् ।