पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 [२द्वि०पटलः] गोपीनाथमवकृतज्योत्साव्याख्यासमेतम् । १०४१ समुच्चयबोधकवचनस्यात्राभावात् । इष्टिपशुबन्धनमत्वमूत्रे यदि प्रमत्तो व्याहरेद्वैष्ण- वीमचं जपित्वा व्याहतीश्च पुनर्वाचं यच्छत्तीति उक्तत्वाद्ब्रह्मविषयकमेव । अग्निष्टोम- ब्रह्मत्वसूत्रे यक्ष्यमाणं तद्ब्रह्मपरमेव । अत्र विहितं यजमानविषयकमेव । अध्वर्या- दीनां तु वैष्णव्युड्यन्त्रेणेव विष्णुस्मरणमिति न नियमः किंतु नामोच्चारणेनापीत्येताह- शोपायान्तरमपीति । एतदभिप्रेत्यैवाऽऽध्वयंवमूत्र एतस्यावचनम् । तच्चोपायान्तरं रमृतावुक्तम् यदि वाग्यमलोपः स्पाजपादिषु कथंधन । व्याहरेद्वैष्णवं मत्रं स्मरेद्वा विष्णुमव्ययम् ॥ इति । प्रसङ्गादिदमुक्तम् ।

नानृतं वदति।

सामान्यनिषेधेनाऽऽधानप्रभृति यापजीव नानृतं वदेदितिविशेषनिषेधेन चैवान्तवाद- निषेधे सिद्धे पुननिषेधः कर्माङ्गत्वार्थः । तेन प्रायश्चित्तत्रयमत्र भवति। एक सर्वाधिकारक- सामान्यनिषेधापरिपालननिमित्तकं प्रायश्चित्तम् । द्वितीयमाहि तान्यधिकारक सामान्या- कारकविशेषनिषेधापरिपालननिमित्तकम् । तृतीयमेतत्कर्माङ्गभूतनिषेधापरिपालननिमि. सकमिति । आये स्मात प्रायश्चित्तम् । अन्त्ययोः श्रोतं, तच द्विगुणम् । एतत्रितय. माचरणीयम् । तत्र स्मार्तप्रायश्चित्तमुच्यते । वृद्धपराशरः- विप्र क्षुत्कृत्य निष्ठीव्य कृत्वा चानृतभाषणम् । बचनं पतितः कृत्वा दक्षिणं श्रवणं स्पृशेत् ॥ प्रेक्षणं शशिनोऽकस्य ब्रह्मगिष्णी शसंस्मृतिः । इति । वृद्धशातातपः- क्षुत्वा निष्ठीव्य वासस्तु परिधायाऽऽचमेद्बुधः । कुर्यादाचमनं स्पर्श गोपृष्ठस्य च दर्शनम् । यथासंभवतो होतत्पूर्वाभावे ततः परम् । इति । पूर्वं जलामावे कर्मणि व्याप्ती वा द्रष्टव्यम् । शङ्खलिखितौ-आक्रोशनानृतवादे त्रिरात्रमेकरात्रं वोपवास इति । एवं स्मृतिषु प्रायश्चित्तान्तरमप्युक्तं तत्ततो द्रष्टव्यम् । तत्र शक्ताशक्तकामाकामाभ्यासानभ्यासस्वल्पास्वल्पत्वेन व्यवस्था ज्ञेया । श्रौतप्राय- श्चित शब्दानृतार्थानृतमेदेन मिन्नम् । तत्र शब्दानृते सारस्वतीष्टिभंगवता पतञ्जलि- नोक्ता । अर्थानृते व्रातपत्येव । स्मात तु अनृतद्वयेऽपि साधारणमेव । यद्यपि प्रतिनै- केनैव प्रायश्चित्तेन द्वितीयप्रायश्चित्तस्य प्रसङ्गतः सिद्धिस्तथाऽपि पुनरत्र श्रौतनिषे. धकरणादावृत्तिरेव सिद्धा भवति । इदमेवैतन्निषेधस्य फलम् ।