पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमाने-

चन्द्रमा दीक्षया दीक्षितो यया चन्द्रमा दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दिक्षे वरुणो राजा दीक्षित आपो दीक्षा तया वरुणो राजा दीक्षया दीक्षितो यया वरुणो राजा दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे सोमो राजा दीक्षित ओषधयो दीक्षा तया सोमो राजा दीक्षया दीक्षितो यया सोमो राजा दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे प्राणो दीक्षितो वाग्दीक्षा तया प्राणो दीक्षया दीक्षितो यया प्राणो दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे प्रजापतिर्दीक्षितो मनो दीक्षा तया प्रजापतिर्दीक्षया दीक्षितो यया प्रजापतिर्दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे वाचा मे वाग्दीक्षतामग्नये समष्टवा उ प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ चक्षुषा मे चक्षुर्दीक्षताꣳ सूर्याय समष्टवा उ मनसा मे मनो दीक्षतां प्रजापतये समष्टवा उ द्यौश्च पृथिवी चाहश्च रात्रिश्च कृषिश्च वृष्टिश्च त्विषिश्चापचितिश्चाऽऽपश्चौषधयश्चोर्क्च सूनृता च ता मा दीक्षमाणमनु दीक्षन्तां भूर्भुवः सुवः सत्यं म आत्मा श्रद्धा मे क्षितिस्तपो मे प्रतिष्ठा श्रद्धा सत्यं गृहपतिरिति केशिनीं दीक्षां जपित्वा स्वाहा यज्ञं मनसेति द्वे अङ्गुली निर्मृजति स्वाहा द्यावापृथिवीभ्यामिति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा यज्ञं वातादारभ इति मुष्टी कृत्वेष्ट्रीः स्थेति चतस्रोऽङ्गुलीरुत्सृजति ताभिर्यथासुखं चरति वाचं च यच्छति ।

संभारयजहोंमोत्तरगयं जपः । केशिनीये तस्य शब्दस्योपादानं ज्ञानार्थम् । ज्ञाना. भावे यजुर्भेषप्रायश्चित्तं भुवः स्वाहेति दक्षिणाग्नौ होतव्यम् । दीक्षाशब्देन दीक्षापद- वन्तो मन्त्रा लक्षणयोच्यन्ते । दीक्षाग्राहिणोऽग्न्यादयो देवविशेषा एव केशशब्द- याच्याः । केशिनीति दीक्षाविशेषणम् । विशेष्ये लक्षणया मन्त्रपदवाच्यतायां विशे- षणस्यापि लक्षणया तत्पदवाच्यत्वम् । कः स्वर्गस्तस्येशाः केशा इति व्युत्पल्या केश- शब्दस्य देववाचिवम् । तस्मान्मत्वर्थीय इति विशेष्यस्य दीक्षाशब्दस्य स्त्रीलि. ङ्गत्वाद्विशेषणीभूतात्केशिशब्दाद्विशेष्यलिङ्गानुरोधेन डोप् । कशब्दस्य स्वर्गवाचित्वं हैमकोशे- - i १.स. कृत्यैष्ट्रीः 2. ज, झ, म. च य ।