पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T [१०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०२७ पदार्येषु दोषाभावप्रतिपादनस्य युक्तस्वात् । मसूरवृन्ताकादीनामशने तिथिविशेषपर वेन निषेधस्तु अत्रापि अस्त्येव । रागप्राप्ते भोजने कालो मन्त्रविशेषश्चानेन विधीयते । सर्पिःशब्दो लौकिकाज्यमाचष्टे । अत एव सूत्रकृता सायदोहाभिधारणे तूष्णीकेनेति संस्कारार्थसपिपि विशेषणं दत्तम् । दधि मधु वाऽम्युपसिच्य सपिमिश्र स्वस्य यदलं मवति तदभातीत्यर्थः । दधि मधु चेति पाठ उपयोः समुच्चयः । समासामावाशानयोः सहभावः । येषु पदार्थेषु यदतीव मनसः प्रियमेतेवेकं तस्याशनमावश्यकमिति अनेन सूत्रेण प्रदयते । मनसः प्रियमितिवचनं मनमः प्रियानशने श्रौतप्रायश्चित्तप्राप्त्यर्थ, तच सर्वप्रायश्चित्तमेव विशेषानुक्तेः । अत्र दधि गव्यं माहिषं चापि । अत्र मधु सौद्रमेव न तु मथं तस्याशने महापातकिस्वादिदोषश्रवणात् । दधि मधु वैवाम्युपसे. कमिति नियमः । तेन दधिमधुनोरेवाभ्युपसेकार्थता न तु पयसः । तस्य तु स्वातन्त्र- सु णाशनम् । अथ वा दधि मधु वाऽभ्युपसेकमेवेति नियमः । तेन दधिमधुनोरभ्युप- सेकातेव । पयसस्तूमयथाऽपीति ज्ञेयम् । पूर्वकल्पे दधिमधुनौरभ्युपसेकेन स्वात- ध्येण घेत्युभयथाऽपि । सार्पषस्तु मिश्रणेनैवेति द्रष्टव्यम् ।

आशितो भवति ।

आशित इति णिच्प्रयोगात्प्रयोनका अमात्येष्टबन्ध्वादयः प्रयोम्यो यजमानः । सथा पायमों भवति अमात्येष्टबन्ध्वादिभिः प्रेरितो यावत्तृप्ति बहु मुनीतेति । न तु आ, अशित इति पदद्वयं तथा पदकारैरपागत् । यावत्तृप्ति बहु पुञ्जीतेति अयमों थावानेवास्य प्राणस्तेन सह भेधपतीति श्रुत्या लम्यते । ननु इई-वचनं व्यर्थम् । भष्टौ ग्रापा मुनेः प्रोक्ताः षोडशारण्यवासिनः । द्वात्रिंशत्तु गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥ इति धर्मसूत्रोक्तगृहस्पविषयकद्वात्रिंशहाससंख्यानियमबाधनार्थ कृतेन । आहिताग्निरनड्डांश्च ब्रह्मचारी च ते त्रयः । अनन्त एव सिध्यन्ति नैषां सिद्धिरनमताम् ॥ इति धर्मसूत्रवचनेनैव तसिद्धेरिति चेत्सत्यम् । भुजिप्रमाणं निर्दिष्टं सुखं यावद्विनीति । मोजनं होनमात्रं तु न बलोपचयोजसे । सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते । अतिमात्र पुनः सर्वानाशु दोषान्प्रकोपयेत् ॥ इतिवैद्यकग्रन्थे वाग्मट्टोये भोजनस्य न्यूनाधिक्ये दोषमुक्त्या अनेन कुक्षीयशो पाने के प्रपूरयेत् । आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥ x