पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२२ सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्र-

तत उर्ध्वक्रमेणैव धावयेच्छाखया दतः ॥ इति ।

पूर्वमूर्ध्वदन्तान्संशोध्य पश्चादधोदन्ता शोधयेदित्यर्थः । दन्तधावनकाष्ठप्रमाणं कौम- मध्याङ्गुलिसमं स्थूलं द्वादशाङ्गुलसंमितम् ।

सत्वक्कं दन्तकाष्ठं स्यात्तग्रेण तु धावयेत् ।। इति ।

इदं विषमदन्तस्य, इतरस्य तु कनिष्ठिकाग्रप्तम स्थूलम् ।

सूक्ष्मं तु हीनदन्तस्य समदन्तस्य मध्यमम् ।

स्थूलं विषमदन्तस्य त्रिविधं दन्तधावनम् ॥ इति विष्णूक्तेः ।

विष्णुः-द्वादशाङ्गुलिकं विप्रे काष्ठमाहुर्मनीषिणः ।

क्षत्रविट्शूद्रजातीनां नवषट्चतुरङ्गुलम् ।। इति ।

गर्ग:-चतुरगुलमानं तु नारीणां नात्र संशयः ॥ इति ।

इदं पत्न्या दन्तधावन उपयुज्यते । दन्तधावनं प्रकृत्य व्यासः-

प्रक्षाल्य पादौ हस्तौ च मुखं च सुसमाहितः ।

दक्षिणं बाहुमुद्धृत्य कुर्याज्जान्वन्तरा तु तत् ॥ इति ।

आश्वलायन:- राक्षस्यामुत्सृजेत्काष्ठं दिशि संमृज्य वा शुचौ ॥ इति ।

संमृज्य प्रक्षाल्य ।

विष्णुः-प्राच्या सौख्यं दन्तधावे शरीरारोग्यमेव च ।

दक्षिणे तु तथा कष्टं पश्चिमे तु पराजयः ॥

उत्तरे तु गवां नाशः स्त्रीणां परिजनस्य च ।

पूर्वोत्तरे तु दिग्भागे सर्वान्कामानवाप्नुयात् ॥ इति ।

अङ्गिराः-प्रक्षाल्य भक्षयेत्काष्ठं प्रक्षाल्यैव तु संत्यजेत् ।

आयुरित्यादिमन्त्रोऽयमुक्तः शाखाभिमन्त्रणे ॥ इति ।

स च मत्रः पुराणे-आयुर्र्बलं यशो वर्चः प्रजाः पशुवसूनि च ।

ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ इति ।

दन्तधावनमन्त्रस्तु-मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये ।

ष्ठीोवनाय च गात्राणां कुर्वेऽहं दन्तधावनम् ॥ इति पुराणोक्तः ।

तूष्णी वा दन्तधावनम् । मुखदौर्गन्ध्यसंभावनायामयं मन्त्रोऽन्यथा तूष्णीमेवेति । शौनको दन्तधावनोत्तरकृत्यमाह-

पश्चाद्द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् ॥ इति ।

लोहितं रक्तम् । अनागमय ननिर्गगयन् । दम्य इति शेषः । तेषामेव संनिहि. तस्यात् । पूर्वत्र दोक्षणीयायां कृतायां यदि लोहित बहिनिर्गतं चक्षुर्विषयं स्यात्तदा