पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२० सत्यापादविरचितं श्रौतसूत्रं- [१०शमममें-

यदस्य यज्ञार्थं तन्निरादिश्य शेषाद्भुञ्जतेऽनिरादिश्य वा तस्य न भुञ्जते प्रागग्नीषोमीयात् ।

अस्य दीक्षितस्य यहव्यमाज्यपशुपुरोडाशीयादि यज्ञार्थ कहिपतं तन्निरादिश्य निर्दिश्याऽऽज्ये पशवः पुरोडाशीवादि यज्ञाथैमेतहव्यं तन्मध्य एतावत्रज्ञ उपयो- क्यन्त एतावद्यज्ञार्थं शेषाद्राह्मणां भुनीरनिति निरादिश्य, अन्तर्भावितण्योऽत्र विवक्षितो निरादेश्येति निरादेशनं कारयिस्वेति तदर्थः । अंत्र प्रयोज्यो यजमानः प्रयोनका रविनः । तेनस्विमिः स्वार्थ निरादेशनं कारणीयमित्यर्थः सिद्धो भवति । अन्यथा निरादिश्य मुन्नत इत्यनयोः समानकर्तृकत्वानुपपत्तेः । अनिरादिश्येत्यत्रापि अन्तर्मावितो णिच् , अनिरादेश्येति निरादेशनमकारयित्वेति तदर्थः । यदि . सर्वैरत्र भोक्तव्यमिति सर्वेषामृत्विगादीनामिच्छा तदा निरादेशनं कारयितव्यं भोक्तव्यं च । यदि नेच्छा तदा तु निरादेशनं न कारपितव्यं न च मोक्तव्यम् । निराविश्य शेषा- दुञ्जत इत्येतावाने (वतै)वानिराविश्य न. मुन्नत इत्यार्षिकन्यतिरेकार्थसिद्धौ तस्योपा- दानमिच्छाधीनं स्वतन्त्रं तुश्यमेतस्पक्षद्वयमिति ज्ञापयितुम् । अन्यथा वैयऱ्या दुष्परिहरं स्यात् । यज्ञार्थमेतावद्व्यमिति निश्चितद्रव्यादवशिष्टोऽशः शेषशब्देनोच्यते । भोजननिषेधावधिमाइ-प्रागग्नीषोमीयादिति । भग्नीषोमीयाद्यागादित्यर्थः । सच पत्नीसंपाजान्तो वपायागान्तो वा । तथा च धर्मसूत्रम्-अग्नीषोमीयसंस्थाया- मेव दीक्षितस्य मोक्तु५ हुतायां वपायां कोते वा राजनि यज्ञार्थ या निर्दिष्टे शेषादुञ्जीरनिति ब्राह्मणमिति । कौते वा राजनीति भोक्तरापत्तावयं पक्षः । अग्नीषो- मीयस्य पशोः संस्था समाप्ति तस्यां सत्यामेव दीक्षितस्य दीक्षितसंबन्ध्यन्नं मोक्तव्य- मनिरादेशेऽपि न तु निरादेशं विनतत्पूर्वम् । अथ वाऽग्नीषोमीयस्य पशोर्वपायां हुनायां सत्यां वा । राजनि कोते वा । एते पक्षा आपदनापदनुसारेण व्यवस्थापन नीयाः । यज्ञार्य निर्दिष्ट एतेभ्यः पूर्वमपि मोक्तव्यम् । अत्र वचनमृस्विगर्थे तत्रेया- परमेद ऋत्विगर्थनिरादेशने यजमानस्य प्रयोज्यत्वम् । इतरार्धनिरादेशने प्रयोज्यत्वं तु आज्यं पशवः पुरोडाशीयादि वज्ञार्थमेतद्व्यं तन्मध्य एतावद्यज्ञ उपयोक्ष्यत एता. वदेव यज्ञार्थ शेषाहविनो मुजोरनिति ।देशने प्रयोज्यत्वं नरा(?)आज्यं पशवः पुरोडा. शीयादि यज्ञार्यमेतद्रव्यं तन्मध्य एतावद्यज्ञ उपयोक्ष्यत एतावदेव यज्ञार्थं शेषाद्री- पणाः सर्वे भुञ्जीरनिति निरादेशनवाक्यद्वयम् । ऋत्विगर्थनिरादेशनमृत्विकर्तृकप्रक. रणाधीनमित्येतदनित्यम् । द्वितीयं तु स्वकर्तृकरवाड्राह्मणार्थमाश्यकत्वाच नित्यमेव । एवंरीत्येवोभयत्र विधान सप्रयोजनं मवति नान्यथेति द्रष्टव्यम् । अपराहे दीक्षत इत्यनं- . १ क. र. श्यनि । १३म् । मा।