पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 [१५० पटकः] गोपीनाथमारुतम्पोत्साम्पास्यासमेतम् । किरिति । वाधूलोऽपि-भरण्योरात्मनि वाऽमीन्समारोह्य शकटेन प्रत्यक्षान्वा नय. छालामभिप्रेतीति । शकटन हरणेऽनुच्छ्रासादि न । संनिधी चेच्छकट विनाऽपि प्रत्यक्षाणां नयनं, त्रिभिरुच्छ सर्गमनं चेद्भवति तदेव शकट विनाऽपि प्रत्यक्षाणां नयनम् । चतुर्थोच्छासगमने पुनराधानमेव, कर्मार्थहरणेऽनुच्छास चोदनाउने (!)न पात्र वास्तोष्पतीयावसितहोमो, एतस्य प्रयाणस्य कर्थित्वात् । अत्रापि भवत इति केचित् । शाला प्रति गमने विशेषो द्वैधे-शालापा अध्यवसान इति स ह स्माऽऽह बौधायनो मध्यदिने शालामध्यवस्थेदापः पूर्वा गच्छेपुरवग्यजमानो राज्ञा चारणीम्या चेत्यत्रो ह स्माऽऽह शालीकिः काम पूर्वाहे वाऽपराहे वा शालामध्यवस्थेत्या. क्स्वस्तमपाहीक्षणीयां संतिष्ठापयिषेदितीति । देवयजनाध्यवासानानन्तरं गोमयोप- लिसेषु संस्कृतेष्वायतनेषु अग्नीविहरति ।

अपराह्णे दीक्षते ।

द्वादशसंभारयन)मादि अपराह्न एवं केवलदीक्षानत्वात् । संभारयजु)मादेवी- क्षार दीक्षिष्यमाणवचनं साधकमिति दर्शितमेव प्राक् । कुश्माण्डहोमस्तु पूर्वाह एव तस्य तन्मात्राङ्गत्वापावात् । स्वे दक्ष इत्यस्य सत्यमस्मीत्यन्तस्य पुरस्ताहीक्षणी- पाया जपः प्रत्यगाशर्मिन्धानकर्मकरणानपतीति सूत्रात् । आपस्तम्पेन पुरस्ताही. क्षणीयाया आहवनीयमुपतिष्ठत इत्युपस्थाने विनियुक्तत्वादुपस्थानस्यापि मारूपत्व स्योपोद्धाते दर्शितत्वादुपस्थाने विनियोगेऽपि न विरोधः । सूत्रस्य स्पष्टोऽर्थः ।

यः कामयेत तपस्वी स्यामिति स पूर्वाह्णे ।

काम्या पक्षोऽयम् । अथ वा नेयं स्वतन्त्रा कामना किंतु तहिवसे दीक्षितनियमेषु कालाधिक्यात्पूर्वाह्नदीमाप्रशंसामात्रम् । स यनमानो वाग्यतस्तपस्तप्यमान आस्त इति- शास्त्रान्तरदर्शनात् । पूर्वाहापराङ्गदीक्षा विधिम्यामिदं ज्ञायते यस्मिन्विमागे पूर्वाह्वापराह. शब्दाम्यामशी गृह्यते सोऽत्र विभागो ग्राह्य इति । स च द्वेषा विभागलेषा विभाग एव वा । पूर्वाहों वे देवानामपराहः पितृणामिति द्वेधाविमागे पूर्वाहापराहशब्दाभ्या- मंशद्वयग्रहणमस्ति । अतो छैधारिभागस्य ग्रहणम् । एवं पूर्वाह्नो रे देवानां मध्याही मनुष्याणामपराः पितृणामिति त्रेधाविमागेऽपि पूर्णापराह्नशब्दाम्यामंशद्वयग्रहण- मास्ति । अतस्त्रेधाविभागस्य वाऽपि ग्रहणम् । प्रातःसंगवाध्यासापरासायाहात्मके. पञ्चधाविभागे तु अपराशब्देनैकांशस्यैव व्यवहारोऽस्ति न तु पूर्वाह्नशब्देनान्यांश.. स्थापि व्यवहारोऽस्ति । अतः सोऽत्र न गृह्यते । . र १. प्रागस्त ।