पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५०पटलः] गोपीनाथमकृतम्पोस्लाव्याख्यासमेतम् । विपश्यतीत्येतद्विरुध्येत । अप वाऽऽदित्यशब्देन तत्संबन्धिप्रकाशो प्रायः । भ्रातृ. न्यवन्तमाप्ते देवयजने यायेत् | आप्ते देवयनने यानरोदिति विधिः । भ्रातृव्यवन्त- मित्यनेनाधिकारी प्रदयते । पन्यां वाऽधिस्पर्शयेदिग्यारस्य न पायैतद्वा आप्तं देवयमनमित्यन्तन लक्षणम् । भामोत्येवेत्यारम्याऽऽनोतीत्यन्तेन फलम् । प्रौद राममार्गे प्रौवं गत वा विलोक्याऽऽधिस्येन तसंस्पर्शो यथा मवति तथा देवयमनं निर्मातव्यम् । देवयजनगर्तयोर्मध्ये शकटस्य वा स्थस्य वा यातवे गन्तुं यावदन्तरं पर्याप्तं तावदेवा- न्तरं कर्तव्यं सोऽयमधिस्पर्शः। एतदेवाऽऽप्तनामक देवयजनमामोति जयतीत्यर्थः । पशुकाममेकोन्नते देवयजने याजयेत् । एकोनते देवयजने याजयेदिति विधिः । पशु- मानधिकारी । एकोन्नताद्वै देवयजनादहिरसः पशूनमृननोत्यर्थवादः । अन्तरा सदो- हविधाने उन्नत स्यादेतद्वा एकोन्नतं देवयजनमिति लक्षणम् । पशुमानेव भवतीतिः फलम् । प्राचीनवंशात्पुरतः प्रत्यासनं सब उत्तरवेदेः पश्चात्प्रत्यासन्न हविर्धानं तयो- भ्यमुन्नतं यत्र तदेकोन्नतमित्यर्थः । सुवर्गकामं व्युनते देवयजने याजयेत् । घ्युनते देवयजने यानवेदिति विधिः । सुवर्गकाम इत्यधिकारी । म्युन्नताद्वै देवयजनादशि- रसः सुवर्ग लोकमायनित्यर्थवादः । अन्तराऽऽहवनीयं चेत्यारम्यैतद्वै ब्युनत देष- यजनमित्यन्तेन छक्षणम् । सूवर्गमेव लोकमेतीति फलम् । उत्तरवेदिहविर्धानसदामाची. नवंशानां चतुर्णामन्तरालपदेशेषु त्रिषूनतं यत्र तयुन्नतमित्यर्थः । प्रतिष्ठाकाम प्रति- ठिते देवयजने याजयेत् । प्रतिषिते देवयाने याजयेदिति विधिः । प्रतिष्ठाकाम इत्य- धिकारी। एतदै प्रतिष्ठितमित्यारम्य सममित्यन्तेन लक्षणम् । प्रत्येव तिष्ठतीति फलम् । एतस्यैव नित्यत्वमपोति सूत्रकृतव प्रागुक्तम् । गतश्रियोऽप्येतदेव देवयजन- मित्यपि प्रागुक्तम् । यत्सर्वतः सर्वप्रदेशे समं न तु कुचिदपि उन्नतं कुत्रचिनिन- मित्यर्थः । यत्रान्या अन्या ओषधयो व्यतिषताः स्युस्तद्यालयेदिति विधिः । अनेनैव लक्षणं चोच्यते । पशुकामोऽधिकारी । एतदै पशूनामित्यारम्य पशुमानेव भवतीत्य- न्तेन फलम् । यवगोधूमकोद्रप्रियवादिवीजानि परस्परविलक्षणानि यस्मिन्प्रदेश सहोप्यन्ते तत्र पशुकाम याजयेदित्यर्थः । एतस्य देवयजमस्य यद्यपि नाम नोक्तं तथाऽपि लक्षणत एव नामानेयमन्यान्यव्यतिषत्तौषधि देवयजनामिति । नाम विना व्यवहारो न घटत इति हि प्रसिद्धम् । यं कामयेत नित्याऽस्य यज्ञ ग्राहयेयमिति सं नितिगृहोते देवयाने याजयेत् । निर्मतिगृहोते देवयजने याजयेदिति विधिः । यं कामयेत नित्याऽस्य यज्ञ माहयेयमिति कामनावानाधिकारी । एतद्वै. निति- गृहीतं देवयजनं यत्सदृश्य सत्या प्रक्षमित्येतेन नितिगृहीतदेवयजनलक्षणम् । नित्यवास्य यज्ञ ग्रहयतीति फलम् । नितियज्ञविघाती राक्षविशेषः । निनोन्न- तस्वराहित्येन सदृश्याः सत्या भूमेः संबन्धि यदृक्षं तृणादिशून्यं स्थानं यत्र तनि- कतिगृहीतम् । व्यावृत्काम व्यावृत्ते देवयजमे याजयेत् । व्यावृत्ते देवयाने याजये-