पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाविरचितं श्रौतसूत्र- [१.पशमप्र- न्ते-अथातो देवयजनकल्पः स एतदेवयजनं मोषयते पुरस्तादुर कमनुषरमनुपहतम. विनम्दार्यममुरं बहुलौषधि यत्रान्या अन्या ओषधयो पनिषताः स्युः प्रागुदक्पवणं थपा चात्वालसारिणीरापः स्युनर्नातिप्रवणं यस्मादन्यत्पुरस्तासमन्तिकं देवयजन न विन्देदिति । कात्यायनः- देवयजन जोक्यन्त उच्चतम सममविनश्यमितो देवयज- ममात्रदेशं पुरस्ताव प्राक्प्रवणमुरग्या यकिवानूचानविन उद्धृतोषधिमूले परेते विमितं कुर्वन्तीति । लाट्यायनद्राह्मायणावाहतुः-प्रागुदमवणं देवयननं लोमशम- वृक्ष समं पुरस्ताचास्याऽऽपः स्युक्तदमाचे महावृक्ष उत्पानो महापथो वा नचास्य स्थलतरमदूरे स्याइवयमनमात्रं च पुरस्ताविपर्यस्याभिचरणीयेषु स्थलादन्यदेवयानमा- पाश्चेति । लोमशं तृणौषधिमहुलम् । न यस्मिन्वृक्षाः स्युस्तदवृक्षम् । समं यत्राविषमा भूमिस्तादृशम् । अस्य देवयजनस्य पुरस्तादापः स्युभवेयुः । तदभावेऽपामभावे । उद- पानं कूपः । देशान्तरगामी पन्या महापथः । यस्यातिशयित स्थलं स्थलतरमरे समीपे समन्ततो न च स्यात्तद्देवयजनम् । चस्त्वर्थे । देवयजनमात्रं तु पुरस्तात्पुरो- भागे देवयजनस्य न स्यात् । पूर्वमुक्तानि लक्षणानि तद्विपर्यस्तानि अमिचरणीयेषु क्षयानि । न चास्य स्थलतरमदूरे स्याइवयननमा प पुरस्तादित्येतत्तु नैव विपर्यस्त मवतीत्यर्थः।

पुरोहविषि देवयजने याजयेदितिब्राह्मणव्याख्यातानि काम्यानि देवयजनानि तेषां याथाकामी।।

पुरोहविषि देवयजने यानयेदित्यारम्य भवत्येवेत्येवमन्त यहाह्मणं सेन व्याख्या. सानि उक्तानि काम्पानि कामाषाहीणि तेषां मध्ये याथाकामी कामनानुरोधेन पक्षो मवतीत्यर्थः । आपस्तम्बोऽपि पुरोहविषीति काम्यानि देवयजनानीति । बौधायनोऽपि जुष्ट देवयजने शाला कारिता भवति पुरोहविषि देवयनने यानयेदित्येषां यजोपयत इति । यं कामयेतोपैनमुत्तरो यज्ञो नमेवमि सुवर्ग लोकं जयेदिति तं पुरोहविषि देवयनने यामयेत् । पुरोहविषि देवयाने यानयेदिति विधिः । यं कामयेतोपैनमुत्तरो यज्ञो नमेदमि सुवर्ग छोकं नयेदितीतिकामनावानधिकारी । यस्य होता प्रातरनुवाकमि- त्यारम्य विपश्यतीत्यन्तेन पुरोहविषो देवयजनस्य लक्षणम् । उपैनमुत्तर इत्यारम्प मुवर्ग लोकं जयतीत्यन्तेन फलम् । यस्य देवननस्य मण्डपे प्रातरनुवाकमनुब्रुवन्हो. ताऽग्निं पुरोवर्तिनमौत्तरयेदिकाग्निं ततः प्राग्वतिनं नदीतडागादिमलं ततोऽपि प्राग्दि- श्यदितमादित्यं चाऽऽभिमुख्यन युगपत्पश्यति एतादृग्देवयजनं पुरोहविरित्युच्यते । उक्थ्यपोगादिरुत्तरो यज्ञ एन यजमान प्रति उपनमेस्वर्ग लोक भामिजयेदित्य- ध्वर्युः कामयेत तदैतादृशे देवयनने याजयेदित्यर्थः । प्रातरनुवाकशब्देनाऽऽज्याउग- शस्ने ग्राहो नतु प्रातरनुवाको गृह्यते तस्य पुरोदयात्समाप्तेः । अन्यथाऽऽदित्यममि