पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १०१२ सत्यापाठविरचितं श्रौतसूत्र- [१०शमप्रभे- देवयजनविशेषणानां पूर्वेणान्वयः । ओषधिवत्, ओषध्यः फलपाकान्ता यत्र तादृशम् । वकारश्चान्दसः । उषा क्षारस्मृत्सा यत्र न विद्यते तदनूषरम् । तस्य स्वकृत ईरिणे नावस्येदिति निषेधात् । इरिणशब्देन सोपदेशस्यैवोक्तत्वात् । क्वचिदन्खरमित्यपि पाठः। धान्योत्पत्तिरहिता भूमिरूखरा तया रहितमिति अन्खर शब्दार्थः । अभङ्गुरं यत्र नदी- प्रवाहादिभिर्मको न संभाव्यते तदमङ्गुरम् । इदमसुषिरोपलक्षणम् । अमुविरमच्छि. दम् । अनुपहतं यद्दहनचण्डालवासादिमिरुपहतं न भवति तदनुपहतम् । बनिरिण पत्र तृणादिकं नोत्पयते तरिरिणं ततोऽन्यदनिरिणम् । अविसृन्दार विमग्वितर्गः पिश्यं दारि दारणं च वृक्षाणां यत्र न संभाव्यते तदविसरदारे । तदीयदारणनिषे. धस्य स्वमङ्गुरमिस्यनेनैव गतार्थस्वानात्र तनिषेधापेक्षा । अविनदारीति पाठेऽपि भर्यस्तु स एव ।

प्राचीनप्रवणमुदीचीनप्रवणं प्रागुदक्प्रवणं वा ।

पूर्व सममित्युक्त तत्रैतत्पक्षत्रयं विकश्पते । प्राचीनं प्रवणं क्रयनिम्नं स्पर्श पत्र, उदीचीन प्रवणं क्रमनिम्नं स्पलं यत्र, प्राक्वोदवानयोरन्तराल प्रागुदा । ईशानविगि- स्यर्षः । प्रागुदपवणं कमनिम्नं स्पङ यस्य । प्रतिष्ठितत्वादिकं तु पक्षचतुष्टयसाधा. रणम् ।

यस्मात्स्थलान्तरमभितो भवति ।

यस्मादेवयजनादन्यत्स्थळं स्थलान्तरममितः समन्ततो भवति ताशं देवयजन स्वीकार्यमित्यर्थः ।

न देवयजनमात्रं पुरस्तादतिशिनष्टि ।

देवयाननस्य पुरस्तात्पुरोभागे । मात्रशब्दादेवयजनप्रमाणतो न्यूनाधिकस्यकाति- शेष न दोष इति गम्यते । देवयननमात्रातिशेषनिषधो दृष्टासंभवाव दृष्टार्थ । पक्षान्तरमाह-

यावान्वा शम्याप्रासः ।

यावति प्रदेशे शम्या प्रास्ता प्रक्षिप्ता भवति तावमा वा नावशिनष्टोत्यर्थः । न देवयननमा पुरस्तादतिशिनष्टोत्यनेन विकल्पते ।

यावत्समं प्रतिष्ठितं तद्गतश्रीर्यजेतेति नित्ये काम्ये ।

पावत्सममित्यत्र सर्वत इति शेषः । यत्सर्वतः समं प्रत्येव तिष्ठतीति श्रुतेः । यावत्सम स्थलं तावत्प्रतिष्ठितं देवयजनमित्याख्यायत इत्यर्थः । यावत्सम तावस्प्र. तिष्ठितं देवयननं तप्तत्र प्रतिष्ठिते देवयजने यनेतेति नित्ये विधी काम्ये विधौ च यस प्रतिष्ठितं तदेव देवयजनं गतश्रियो भवतीत्यर्थः । स्वभावतो यत्समं प्रतिष्ठित, T