पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १००८ सत्यापाढविरचितं श्रौतसूत्र- [१०दशमप्र- भण्यादिषु दीक्षाया एवाभावेनापि प्रसङ्गवारणसंमत्रान्महामख इति विशेषणं व्यप- मिति चेन्न । दीक्षधातोरनेकार्थकततेनेज्यारूपधास्वर्थस्य तत्रापि सत्त्वेन सद्वारणार्थ महामख इत्येतस्याऽऽवश्यकत्वात् । विद्यस्येत्यनेन विशेषणेन केवलं श्रद्दधानस्य महामखेऽपि अकर्मकाले दीक्षितस्यापि अवभृषात्प्रागाशीचमस्त्येव । तथा घाशौचनि. मित्त स्नानं कौरम्मात्प्राकृत्वाऽले प्वेव घृतवस्त्रजातं शुष्कं कृत्वा भस्म धृत्वा कर्माऽऽरभेत । कर्मसमाप्त्युत्तरं पुनराशौची भवेत् । एवं प्रतिकारम्भं स्नानं भवति । धारणाशक्ततायां स्नानोत्तरं वस्त्रमखलाकृष्णानिनादीनि प्रक्षाल्य यावत्पर्यन्तं दीक्षार्थ वखं शुष्कं भवति तावदन्यत्परिधाय शुष्क तस्मिन्दीक्षाऽसि तनूरप्ति सोमस्य तनूरसीति मन्त्रैः परिवाय सूर्यस्य पासोऽप्ति नौविरिति नौविमनुपरिकल्प्य नवनीताम्यानं कृत्वाऽक्षिणी अङ्गत्वा प्रक्षालितया तयैव मेखलया परिपयणे कृते प्राप्तमप्रिम कर्म करोति । एवं पन्या अपि। एवं यावदाशौचनिवृत्ति । एतच्चान्यथानुपपत्त्या करप्यते । एतादृशकल्पनायां विधग्रहणमेव गमकम् । अन्यथैतस्य निरर्थकत्वापत्तेः ।

अपि वा होतारमध्वर्युं ब्रह्माणमुद्भातारं चैतानेव वृणीते ।

अपि वा मुख्यानेव चतुरो वृणीत इत्येतावतेय होत्रध्वर्युनझोदातृलामे चतुर्णा ग्रहणमाश्वलायनोक्तब्रह्मपूर्वकत्वं चतुरः सर्वान्वा चतुरो वृणानो महत्विजो वृणीतेऽध्वर्य प्रमाणं होतारमुद्गातारमितीतिभारद्वानोक्ताध्वर्युपूर्वकत्वं च व्यावर्तयितुम् । तेनाऽऽम- 'श्रणप्रकारादिकं तदुक्तं सर्वमुपसंहायमेवेति । एतच्छब्दश्वकारेण मुख्यत्वान्सदस्य- स्यापि संग्रहः शहितः स्यात्तयावर्तनाय । एक्कार इतरेषां समप्रकवरणन्यवच्छे- दार्थः । अमन्त्रकं वरणं त्येतेषामपि भवति । चतुर्णा समप्रकवरणपक्षे चतुर्णीमेव मधुपर्कपूजा, इतरेषां तु वस्त्रालंकारगन्धादिभिः पूजनमात्रमिति ज्ञेयम् ।

अथ क्षत्त्रियं देवयजनं याचते ।

याजमानं व्याख्यास्याम इत्यधिकाराद्यजमान एव सर्वत्र कर्ता | अपशब्दो नित्य- स्वार्थः । तेन विद्यमानेऽपि देवयजनदेशे याचन नित्यमिति सिद्धं भवति । आपस्त- बेन तद्वतो.राज्ञोऽपि यानावचनात् । एवं प्रतिग्रहरहितस्य क्षत्रियस्य वैश्यस्य चापि पाचना नित्या । देवयजनयाचने मन्त्रमाहाऽऽपस्तम्बा-देव वरुण देवयननं में देहीति यममानो राजानं याचेदिति ।

स चेद्ददाति देवयजनवान्भूया इत्येनमाह न चेद्यदहं देवयजनं वेद तस्मिꣳस्त्वा वृश्चामीत्येवमाह।

यदीत्यर्थः । एनं *दातारम् । न चेदित्यनन्तरं ददातीत्यनुषङ्गः । यदि न । दातीत्येवापदापस्तम्बः । चेद्ददातीत्येतावव सिऽपि तच्छब्दमृचरति तम्येदं

  • अदातारमित्य चोपलभ्यते तत्प्रामादिकम् ।

१३.३...R.म. वेदस्मै ददा । 5. ज. स. म. श्येना। । i