पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रं- [९नवमप्री-

तमादायाऽऽहवनीयं गत्वाऽऽश्राव्य प्रत्याश्राविते दधिघर्मस्य यजेति संप्रेष्यति ।

भाइननीयं गत्वेतिवचनं गमनाव्यवाहितोत्तरकालमेवाऽऽश्रावणं न तु मध्ये कालव्य. वधान कार्यम् । एतदर्थमेवाऽऽश्रावणप्रत्याश्रावणवचनम् । दधिधर्मस्य यनेति संप्रे. ष्यति । प्रतिप्रस्थातेति शेषः । अधिकारात् ।

यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्तपोजास्तस्मै त्वा तेभ्यस्त्वा स्वाहेति वषट्कृते जुहोति ।

पष्टम् ।

अनुवषट्कृते हुत्वा हरति भक्षम् ।

होतारं प्रतीति शेषः ।

तं भक्षयन्ति ये प्रवर्ग्ये ।

पे प्रवाये नियुक्ता ऋषिमस्ते तं दधिधर्म भक्षयन्तीत्यर्थः । भक्षिणामयं नियमः । तु मक्षणधर्मातिदेशः । यथाप्रवामित्यवचनात् । न च धर्मधर्माः । दधिधर्मस्य करनविधानात् । भतो नोपहवयाचनम् ।

तस्याऽऽरण्येऽनुवाक्यो भक्षमन्त्रः ॥२॥

इति हिरण्यकशिसूत्रे नवमप्रश्ने प्रथमः पटलः ।

तस्य दधिधर्मस्य दधिमक्षमत्र आरण्य आरण्यग्रन्थे पठितोऽनुवाक्योऽनुवाका. स्मकः । उक्को भवतीति शेषः । कोऽसौ । मुर्भुवः सुवर्मयि त्यदित्यनुवाकः । वक्ष्यति पवयंस्त्रे-भूर्भुवः सुवरित्यनुवाकेन दधिधर्म भक्षयन्तीति । अस्मिन्मक्षमन्त्रे पूर्वो- त्तरे शान्ती । तथा च प्रवाये मूत्रम्-मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्ति कृत्वाऽ. धीयोताधीत्य चोत्तमेनै कर्मस्विति । एवमित्यतिदेशादत्रापि मदन्त्युपस्पर्शः । अयं मत्रो ब्राह्मणोकेन मन्त्रेण विकाते । च मयि त्यदिन्द्रियं महदित्यारभ्य वाग्ज- षाणा सोमस्य तृप्यत्वित्यन्तः । अस्मिन्पक्षे न शान्ती । अत्राऽऽपस्तम्बेन विशेष -मित्रो जनान्प्रतमित्रेति भक्षयित्वा नाभिदेशमभिमृशन्त इति । अविरोधान्म- श्रविनियोगस्य सूत्रकृतोऽपीष्टत्वाचेदमप्यङ्गीकर्तव्यम् । अप्रवग्र्ये कतौ न दधिधर्मः । उक्त:- १ ग, इ. च, ज, झ म. द. प्रवर्यम् ।