पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० रवि पटलः ] गोपीनाथमहतज्योत्साव्याख्यासमेतम् । अधिधर्म प्रकृत्याऽऽश्वलायनः-प्रवर्देवांश्वेक्षिति आपस्तम्बेन तु विकल्प उक्तो दधिधर्ममुक्त्वा नाप्रवग्ये स्यादित्यपरमित्यनेन सूत्रेण । अप्रपर्ये कतौ न स्याद्ध दविधर्म इति तदर्थः। इत्योकोपाहश्रीमदमिष्टोमयाशिसाहस्राप्रियुक्तताजपेययाजिसर्वतोमुखया- जिद्विसाहस्राप्रियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्यापाढहिरण्यकेशिसू- प्राम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ नवम- नस्य प्रथमः पटलः॥१॥

9.2 अथ नवमप्रश्ने द्वितीयः पटलः ।

पुरोडाशानासाद्य तैः समवदाय प्रचरति माध्यदिनस्य सवनस्येति संप्रेष्यति ।

प्रतिप्रस्थात्रा हतान्पुरोडाशानासाय तेः पुरोडाशैः समबदाय प्रवरति । समय दानस्वरूपं तु प्रातःसवन एवोक्तम् । प्रचरतीत्येकवचनमध्वर्योर्मुख्यत्वाभिप्रायेण । प्रातः प्रातःसावस्येत्येतस्य स्थाने माध्यंदिनस्य सवनस्येति । एवमूहितेन प्रैषमन्त्रेण प्रेष्यति । प्रशास्तारं प्रत्ययं प्रेषः ।

पशुपुरोडाशेन प्रचर्य समवदाय सवनीयैः प्रचरति ।

पशुपुरोडाशेन प्रचतिवचनान्नित्य एव पशुपुरोडाशः । अनेनाऽऽपस्तम्घोक्तम- नित्यत्वं निवत्यते । नित्यत्वे लिङ्गमप्यस्ति । वपया प्रातःसवने चरन्ति पुरोडाशेन माध्यंदिने सक्नेऽस्तृतीयसवन इति । बचानामप्येष एव सिद्धान्तः ।

पशुपुरोडाशस्य सवनीयानां च समानꣳ स्विष्टकृदिडम् ।

गतार्थ प्रातःसवने ।

आधवनीयं पूतभृत्यवनीय दशाभिः कलशं मृष्ट्वा न्युब्जति ।

इसमपि गतार्थ तत्रैव ।

उन्नीयमानेभ्योऽनुब्रूहि होतुश्चमसमनून्नयध्वमुभयतः शुक्रान्कुरुध्वमच्छावाकस्य चमसाध्वर्योऽपि त्वमुन्नयस्व प्रतिप्रस्थातः प्रोक्षिताप्रोक्षिताञ्छकलानुपकल्पयोन्नेतः सोमं प्रभावयेति संप्रेष्यति ।

त्रैषमध्ये विशेषस्य सत्त्यात्तत्परिज्ञानाय प्रेषस्य कृत्स्नः पाठः ।