पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः] गोपीनाथमद्वकृतज्योत्याव्याख्यासमेतम् । ९०७ गृहीतेनाऽऽज्येन च यथापूर्व व्याधारितेषु शेषे च माक्षेते सति । अत्र विहरणात्पूर्व हविर्धान प्रविश्य विष्णो त्वं न इति ग्रहोपस्थानमेतेनैव मन्त्रेण पात्रसंमर्शश्च भवति ।

स्तीर्णे बर्हिषि ।

आमीण स्तीर्णे बहिषोत्यर्थः ।

प्रतिप्रस्थाता पशुपुरोडाशं निरू(रु)प्य सवनीयान्निर्वपति ।

पूर्वत्र सवनीय निर्वापपक्ष आग्नीधोऽत्र पुरोडाशालंकरणमपि करोति । पूर्वत्र सव. नीयनिर्वापपक्षे पशुपुरोडाशस्यैव निर्वापोऽत्र ।

एकादशकपालोऽत्र पुरोडाशः ।

पशुपुरोडाशस्य त्वाग्नेयविकारत्वात्प्रकृतिप्राप्तान्यष्टावेव । अत्र माध्यदिने सवने ।

नाऽऽमिक्षा विद्यते।

तस्य प्रातःसवनेन कल्पो व्याख्यान इत्यनेनाऽऽमिक्षाया अपि प्राप्तिः स्यात्तां वारयितुं निषेधः । अर्थः स्पष्टः।

अलंकृतेषु प्रतिप्रस्थाता दधिघर्मेण चरति ।

अत्र निपिपक्षेत्रवालंकरणं सवनीयानाम् । चरतीत्येकवचनं प्रतिप्रस्थात्रभिप्राय तस्यैव मुख्यत्वात् । बहुवचनान्तपाठस्त्वृनुरेव ।

यावती द्यावापृथिवी इत्याग्नीध्र्रागार औदुम्बर्याꣳ स्रुचि दधि गृह्णाति ।

अगारग्रहणं विष्णियसमीपोपविष्टस्य मण्डपबहिष्ठस्यापि दधिधर्मग्रहणं स्यात्तव्या- वृत्त्यर्थम् । सुग्ग्रहणं तूष्णी जुडूवत्समार्गः कार्य इत्येतदर्थम् ।

वाक्च त्वा मनश्च श्रीणीतां प्राणश्च त्वाऽपानश्च श्रीणीतां चक्षुश्च त्वा श्रोत्रं च श्रीणीतां दक्षश्च त्वा बलं च श्रीणीतामोजश्च त्वा सहश्च श्रीणीतामायुश्च त्वा जरा च श्रीणीतामात्मा च त्वा तनूश्च श्रीणीताꣳ शृतोऽसि शृतं कृतः शृताय त्वा शृतेभ्यस्त्वेत्याग्नीध्रीयेऽधिश्रित्य ।

अत्रोपस्तरणाभिधारणे न भवतः । अवचनात् ।

होतर्वदस्व यत्ते वाद्यमिति संप्रेष्यति ।

सष्टम् ।

यदि श्रातो जुहोतन यद्यश्रातो ममत्तनेत्युच्यमाने श्रातꣳ हविरिति प्रत्याह ।

उच्यमान इत्यत्र होति शेषः ।