पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। [१५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १००५ म्। उपगातार ऋविनां मध्ये ये केचन षडवा इत्युक्तमेव प्राक् । अहोरात्रे पशु- पास्यो, मुहूर्ताः प्रेष्या अभवन्, मृत्युस्तदमाद्धाता, शमितोमो विशा पतिः, धुवगोपः सहोऽभवत् , आकृतिरपिनड्डविः, इध्म ह क्षुच्चैभ्य उमे तृष्णा चावहताममे इति विश्वसनामयनेऽनुक्रमणाचिकादेतेषां करुपनमत्रैव । न चाऽऽर्तवा उपगातार इति लिङ्गा- देतेषामपि मिन्नत्वेनोपकल्पनमस्स्विति वाच्यम् । तेषां सर्वमत अस्विगभेदस्यैव सिद्ध- स्पेनोपकरसनाप्पवात् । मीमांसकमत आर्तवा उपगातार इत्यस्या अर्थवादलेन बजः इस्तः पुरंदर इत्यादिवत्स्वार्थे प्रामाण्याभावानोपमातृणां भिन्नत्वं कल्पयितुं शक्नोति । पातिकमते स्वार्थप्रामाण्यसत्त्वेऽपि वचनादभेद इति द्रष्टव्यम् । यजमानस्यविनां च पावत्कर्म व्रतं भवति । तदुक्तं पौधायनप्रायश्चित्तसूत्रे-सर्वत्र यनमानस्यात्वना च पावकम ब्रतमुपदिशन्तीति । तचोक्तमाश्वलायनेन-न मांसमभीयून स्त्रियमुपेयुरा, कतारपर्गादिति । रत्विगपेक्ष बहुवचनम् । अन्योऽपि विशेषनिषेधो बौधायनप्राय: श्चित्तसूत्रे-नविनामारिवज्यभन्यत्र विद्यते न महस्विजा समासो न सर्वत्र यजमा- नस्याऽऽविन्यमन्यत्र सत्रादिति । यो होता तोऽध्वर्युरित्ययं समासः कुण्डपायिनाम- यने विहितः । स तस्य सप्रत्वात्तत्रैव नान्यत्राहीन काहादौ । एवं यजमानस्याऽऽवि. ज्यमपीति । ऋविना मधुपर्केण पूजा कार्या । तत्र विश्वामित्रः- संपूज्य मधुपर्केण अत्त्विजः कर्म कारयेत् । असंपूज्य कारयेचेत्किविषेण स युज्यते ॥ इति । मधुपर्काहीं धर्मसूत्रे-मोमधुपर्काही वेदाध्याम्पाचार्थ प्रतिस्नातकः पशुरो रामा वा धर्मयुक्त इति । गौश्च मधुपर्कश्च गोमधुपौ ताभ्याम) योग्य इत्यर्थः । एतादृशे समासे मधुपर्कान्तर्गतगोरपेक्षयाऽधिका गौया भवति । वेदाध्यायीत्याचा- यादिविशेषणम् । यद्याचार्यादयः कृत्स्नवेदाध्याथिनस्तदैव मधुपर्कादधिका गौर्देया नान्यदेति । एतेन ज्ञायते वेदैकदेशाध्यायिनोऽप्याचार्यादयः स्युस्तेऽपि केवलेन मधुपर्केण पूज्या एवेति । अथवा गवा युक्तो मधुपर्को गोमधुपर्क इत्येवं समासः । अधिकगोदानामावस्तु . सुतराम् । अन्यश्च धर्मसूत्रे विशेषः- आचार्यायविजे स्नातकाय श्वशुराय राज्ञ इति । परिसंवत्सरापतिष्ठभ्यो गौमधुपर्कश्चेतिपूक्तिविशे- षणविशिष्टानामाचार्यादीनां संवत्सरोत्तरं प्राप्तानामेतेषां गोयुक्तमधुपर्केण पूजा कार्ये त्यर्थः । अनेन सूत्रेणावधिप्रदर्शनं क्रियते । विद्यास्नातकविद्यावतस्नातकाभ्यामेव गौर्दया न केवलवतस्नातकाय । एतस्मात्सूत्रादिदं ज्ञायते पूर्वपूर्व धर्मोपदेष्टुत्वादि. धर्मसंपत्तिप्रयुक्तो मधुपर्क इति । तत्र धर्मोपदेष्टुमधुपर्क उपनयनोत्तरम् , ऋविनो वरणोत्तरं, स्नातकस्य समावर्तनान्ते, श्वशुरस्य देवकोत्थापनान्ते, राज्ञोऽभिषेकान्त इति द्रष्टव्यम् । प्रतिनिमित्तं नैमित्तिकमिति न्यायात्, ऋषिजी वृत्वा मधुपर्कमाह-

. १२७