पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१प्र०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ददाति ब्रह्मणे ददातीत्येवं दक्षिणाभिः सहाऽऽम्नानेऽग्नीध ऋत्विजे ददाति ब्रह्मण ऋत्विज इत्यादिपर्यवसानात्सामानाविकरण्यलक्षणो य ऋविक्शब्दरूपश्रुतिसंयोगस्त- स्मादग्नोरप्रभृतीनामेवत्विक्त्वमिति नियमः स्यादिति सूत्रार्थः ।

सदस्यः सप्तदशः।

सप्तदशवचनमेतस्यापि होत्रादिवन्मुख्यमेवस्विक्त्वं न तु चमसाध्वर्युक्न्मुख्यात्विक्त्वा- भाव इतिप्रदर्शनार्थम् । समन्त्रकवरणविधायके सूत्र उद्गातृवरणोत्तरं सदस्यवरणस्य विहितत्वात्तत्क्रमणैव वरणं न तु षोडशत्विावरणोत्तरम् । सदस्यं महविज पञ्चम कौषीतकिनः समामनन्तीति भरद्वाजः। ब्राह्मणानार्षेयानृस्विनः सप्तदशककशो वृणीत इत्येतावतैव सदस्यसंग्रहे सिद्ध पृथक्त्रकरणमनित्यत्वमेतस्य ज्ञापयितुम् । उक्तं चैतरापस्तम्बाश्वलायनाभ्याम्-सदस्य सप्तदशं कौषीतकिनः समामनन्तीति । सद- स्यप्रयोजनमाहतुस्तावेव स कर्मणामुपद्रष्ट! भवतीति । उपद्रष्टुत्वं साध्वसाध्वनुसंधा- तृत्वम् । आश्वलायनः सदस्यं सप्तदशं कौषीतकिनः समामनन्तीत्युक्त्वैतस्मिन्नर्थे प्रमाणीभूतां श्रुतिमुदाजहार तदुक्तमृग्भ्यां यमृत्विजो बहुधा कल्पयन्त इति । सदस्यसत्त्वे खशाखायामप्यस्ति लिङ्गं सदस्या ऋतवोऽभवन्निति । अत्र बहुवचनमृतु. बहुत्वानुसारेण । बौधायनोक्तं सदस्यचतुष्टुं तु नाभिमतमाचार्यस्य । सदस्यः सप्तदशः प्रसदस्यस्येत्येकस्यैव प्रदर्शनात् , ध्रुवगोपनार्थ राजपुत्रस्य स्वतन्त्रतया विधानालिङ्गाच ।

अथर्त्विजो वृणीते।

मन्त्रैरिति शेषः । अथशब्दः सर्वविग्लौकिकवरणानन्तर्यार्थः । तेन होतुोंकिक वरणं कृत्वा तस्यैव समन्त्रकं वरणमनन्तरमेव कर्तव्यम् । एवमध्वर्वादीनामित्येवंरूपः पदार्यानुप्समयोऽत्र न भवति किंतु काण्डानुसमय एवेति सिद्धं भवति । मुख्यत्वद्योत- नार्थश्च । तेन पितृभूतमनुष्यभूतविक्ष्वपि प्रतिकतु समन्त्रकं वरणं भवत्येव मन्त्रसं- स्कारलाभायेत्यपि सिद्धं भवति । मनुण्यभूतपितृमृतदेवभूतत्वभेदेन त्रैविध्यमृत्विजां शाट्यायनिनोक्तम्-स्वेनैव कर्मणि कर्मणि वृता ये ते मनुष्यभूगाः पित्रादिभिर्वृतास्त एव स्वेनैवाङ्गीकृता ये ते पितृभूताः स्वेनैव यावज्जीवकर्मार्थ वृता ये ते देवभूता इति । एवं स्वरूपमपि तेनैवोक्तम् । अत्रविक्शब्दो गौणमुख्यसाधारण एवेत्यवश्यं स्वीकर्त- व्यम् । अन्यथा तेषां व्रतचर्याभावः समन्त्रकवरणानुपपत्तिश्च स्यात् । मुख्यमृत्विक्त्वं तु षोडशसप्तदशान्यतरसंख्योपादानस्य विरुद्धत्वापत्तेर्नाङ्गीकर्तुं शक्यमित्युक्तमेव प्राक् । पूर्ववरणं लौकिकम् । इदं समन्त्रकं मन्त्रनन्यादृष्ट संस्कारसिध्द्यर्थम् । लौकिकस- मन्त्रकवरणयोः क्रमस्तु मिन्नो भिन्न एव । होता मैत्रावरुणोऽच्छावाको प्रावस्तुदि- त्यारभ्य सदस्यः सप्तदश इत्यन्तेन सूत्रेणोको लौकिके वरणे क्रमः । मन्त्रक्रमानरों धेन समन्त्रंकवरणे क्रम इति द्रष्टव्यम् ।