पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

15357 - १५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाब्याख्यासमेतम् । ६०१ शेषः । दोहयतीति णिनन्तम् । अग्निहोत्रमेव न दुह्याच्छूद्र इत्यग्निहोत्र संबन्धिदोहने शूद्रनिषेधादन्यत्रानियमः । स च शूद्रो गोप एव । एतवृत्तित्वात्स्मृतौ सच्द्रौ गोपनापिताविति तस्य समीचीनत्वोक्तेश्च । विप्रो दोहनकर्ता चेदधिकम् ।

गार्हपत्ये दीक्षितस्य व्रतꣳ श्रपयति पत्न्या दक्षिणाग्नौ ।

व्रतयतीति व्रतम् । ब्रतार्थ पय इत्यर्थः । पयो ब्राह्मणस्य व्रतमित्यत्रापि व्रतशब्द- स्यायमेवार्थः । अत्र विशेषमाह बौधायन:-अग्निहोत्रविधि चेष्टित्वा तप्त्वोदगु. द्वास्य शीतीकृत्याऽऽतच्य वाऽनातच्य वोत्तरे शालाखण्डे शिक्य आसनतीति । दक्षिणे शालाखण्डे शिक्यआसजतीति पन्या व्रते विशेषः । अन्यत्समानम् । चेष्टि- स्वेतिपदस्वारस्याचेष्टामात्रं कर्तव्यं नतु समन्त्रकाचेष्टा इति सूचयति । अग्निहोत्रस्क- न्दनस्य यत्प्रायश्चित्तं तद्वदेवतस्य स्कन्दनेऽपि । तथा चाऽऽपरतम्बः-याऽग्निहोत्रस्य स्कन्नस्य प्रायाश्चित्तिः सा व्रतस्येति । अत्राग्निहोत्रप्रायश्चित्तातिदेशात्तदीयाः श्रपणधर्मा अपि आपस्तम्बेन सूचिता भवन्ति । प्रायश्चित्तं तु समन्त्रकमेव यथाविहितस्यैव विनष्ट- संधानकरणे सामर्थ्यात् । व्रतप्रदाने विशेषमाह-

अपरेणाऽऽहवनीयं व्रतमत्याहृत्य दीक्षिताय प्रयच्छति ।

व्रतप्रद शति शेषः । अपरणेत्येनबन्तम् । एनपा द्वितीयेति द्वितीया। अतिरत्या- क्रमणार्थः । तेनैव यथेतं प्रत्येति । पत्न्या दक्षिणाग्निसमीप एवोपविष्टत्वान्नापरणाऽऽह- बनीयमस्याहृत्य तस्यै प्रदान किं तु तत्रैव प्रदानम् । एतस्यार्थत एव सिद्धत्वान्न तत्प्रयुक्तविधानं कृतम् । इदं सूत्रं स्वायतन उपविष्टायैव दीक्षिताय व्रतं प्रदेयं न जत. समीप आगतायेत्येतदर्थ, कात्यायनेन स्वासने ये देवा इति तयतीति सष्टमेवोक्तम् । आहवनीयग्रहणं दक्षिणाग्निव्यावृत्त्यर्थम् । अपरशब्दोऽग्रमागव्यावृत्त्यर्थः । एनबद्- रत्वार्थः । अग्निहोत्रवत्तूष्णीमुनीयेत्यापस्तम्बः । चतुरवत्तिपञ्चायतिव्यवस्थया चतुः पञ्च योन्नयनानि । अन्तिमे याषन्मात्रम् ।

भद्रादभि श्रेयः प्रेहीति दीक्षितं प्रयातमनुमन्त्रयते ।

प्रयात देवयननं प्रति पल्याऽरणीभ्यां पात्रैश्च सह प्रयाणधर्मेण प्राप्तमनुमन्त्रयते । परिभाषयाऽध्वर्युमन्त्रप्रतिपाद्य पदार्थ ध्यायंस्तं पदार्थमनुलक्षीकुर्वस्त संस्तुवन्मन्त्रं पठे- दित्येतदनुमन्त्रणम् । अभिमन्त्रणेऽनुमन्त्रणत आभिमुख्येक्षणे अधिके अन्यत्समानम् । प्रयान्तमिति पाठे प्रयाणसमय एवानुमन्त्रणम् । उद्देश्यगतत्वात्पुंस्त्वमविवक्षित ब्राह्म. णोऽग्नानादधीतेतिवत् । तेन पन्या अप्यनुमन्त्रणम् । एकत्वमप्यविवक्षित ग्रहं संमा- ष्टींतिवत् । तेन सत्रे सर्वेषां दीक्षितानामप्यनुमन्त्रणमध्वर्युणा कर्तव्यम् । आत्मनश्चेति द्रष्टव्यम्। । !