पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५५ ५५.पटलः] गोपीनाथमकृतज्योत्याग्याख्यासमेतम् । इमं विधिमन्यत्राप्यतिदिशति-

सर्वग्रहाणामेष कल्पः ।

ऋतुमहन्यापन्नापुनर्ग्रहसोमातिरेकग्रहषोडशिप्राजापत्यादीनामित्यर्थः । एष उक्त एव कल्पः प्रकारो भवतीत्यर्थः । प्रहाणामिति बहुवचनादेव सर्वग्रहलामे सर्वग्रहणमा- श्विनग्रहस्साध्वर्युग्राह्यत्वात्तत्र परिभाषाकरणावध्वर्युमात्रामग्रहविषयकं महत सब्यावर्तयितुं सर्वग्रहणम् ।

तꣳ सादयित्वा त्रिवृता यूपं परिवीयाऽऽग्नेयं पशुꣳ सवनीयमुपाकरोति ।

यथायोनिसादनं चेति परिभाषयैव सिद्धे सादने तर सादयित्वेतिवचनं सादनपप. रिव्ययणयोः कालाव्यवधानार्थम् । एष ते योनिर्माध्वीम्यां वेति समदनमन्त्रः । प्रात- युनो विमुच्येषामित्ययं या वां कशेत्यनेन विकल्पते । प्रातर्युनो विमुच्येयामित्यनेन ग्रहण एष ते योनिरश्विभ्यां त्वत्येष एवं सादनमत्रः । पूर्वी रशनामु(द)ह्म त्रिवृता त्रिगुणया रशनया निरूदाशुबन्धोक्तकल्पेन देवस्य स्वेतिरशनादानादिना नाभिदने यूपं परिवीयाऽऽयं पशू सबनीयमुपाकरोतीत्यर्थः । न चैतस्या रशनायाः पश्चलते- वास्तु यूपाङ्गत्वे त्वदृष्टावापत्तेरिति वाच्यम् । यूपाङ्गत्वेऽपि. दायरूपदृष्टसंमवात् । द्वितीयाश्रुतेश्च यूपार्थत्वस्यैव स्शनापरिव्याणस्य युक्तत्वात् । तथा च चतुर्याध्याये पतुर्धपादे जैमिनिः-श्वकं स्शना स्यान्न तबकमविधानादिति । केचित्पूर्वामेक रशनामादाय परिव्ययन्ति । तन्न । पुननिवृद्वचनवैयपित्तः । पूर्वामुदायित्येक कात्यायननौधायनाम्यां स्पष्टतयोक्तेश्च । सा सवनीयवृत्वेऽपि नाऽऽवर्तते यूपसं. स्कारस्वात् । स्वरुस्तु पूर्व एव मन्त्रेणाऽऽदायावयः । प्रतियूपं स्वरव इति वचनालि- सात्समानो यूपः स्वरुरिति अग्निष्टोम एव स्पष्टवचनाच । देवस्य त्वेत्यादि सर्वगृह- नान्तमुन्मार्जनाप्रप्रेक्षणवर्न वा । पशुरनोऽभिप्रेतः । जात्यन्तरावचनादामेयमनमग्निष्टोम भारम्भन्त इति श्रुत्यन्तराध ।

तस्प रूपनियमो न विद्यते ।

तस्प सवनीयपशो सपनियमो लोहत्यादिरूपनियमो न वियते नास्त्यत्रेत्यर्थः । इसमपि अग्नीषोमयप्रकृतित्व लिम् ।

हुतायां वपायां प्रसृप्स्यन्तो ग्रहावकाशैरुपस्थाय संप्रसर्पन्ति ।

उत्तरपरिवप्यहोमश्चात्वाले मार्ननं च भवत्येव । तयोर्वपाहोमास्यात् । वरना- मपि भवति । पश्व(श्वे)कादशिनीसूत्रे वरदानस्य तत्वविधानाछिकात् । REAL सर्वप्रहमित्याधिकम् ।