पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [भिष्टमप्रग्ने- विष्टानां सर्वेषां स्तवनकर्तृत्वाभावेनानन्वय इति । न चोपवेशनस्योद्गातृमात्रविषयकल. मस्त्विति वाच्यम् । इतरेषामुपवेशनाभावापत्तेः । अत उतरीनिरेव सम्यक् । चात्या- छमवेक्षमाणा इति वर्तमानशानचा चात्वालावेक्षणबहिष्पवमानस्तवनयोः समकालता । अनेन द्यावापृधिन्योः संधिनीक्षमाणा इति च्छन्दोगोंक व्यावय॑ते । स्तुवत इत्यनन्तर. मुद्गातार इति शेषः । उपवेशनोत्तरमन्वारम्भो न । सत्रे सर्वेषां यजमानत्वात्सर्वेषा होत्रादीनामविसर्पणम् । अत्र यजमानं ब्रमेत्ययमेव पक्ष आश्रयणीयोऽन्वक्वन्दो- मान्मैत्रावरुणो ब्रह्मा च नित्यो तावन्तरेणेतरे दीक्षिता इत्याश्वलायनसूत्रैकवाक्यत्वाय । न च सर्वे याजमानमाविज्यनाविप्रतिषिद्धं कुर्यरिति द्वादशाहीयसूत्राद्धोतः सर्पण न भवति, तस्य हविर्धानोपवेशनात्मकेनाऽऽस्विज्यकर्मणा विरोधादिति वाच्यम् । यधु वे स्वयं होता यनमानः स्यात्सदेवोपगात्रं यस्येति बचब्राह्मणं भवतीति आपस्तम्बो. तेन विशेषणेतस्य सामान्यस्य बाधात् । विवाधमान आविज्यं बलीय इति आपस्त. म्नीयं द्वादशाहस्थमे तस्य विशेषविधायकस्य सागान्यसूत्रं दृष्टव्यम् । सतरेषां छन्दोगब्रह्मणोर्मध्य एव समावेशः । अन्वक्छन्दोगान्मत्रावरुणो ब्रह्मा च नित्यौ तात- न्तरेणेतरे दीक्षिता इत्याश्वलायनसूत्रात् । तत्रेतरेषु मुख्यगौणत्वानुरोधेन क्रमः । तत्रापि मैत्रावरुणस्य होतुरपेक्षया गौणत्वेऽपि च्छन्दोगपश्चाद्भावित्वं तस्यैव । अन्य- क्छन्दोगान्मत्रावरुणो ब्रह्मा च नित्यौ तावन्तरेणेतरे दीक्षिता इत्याश्वलायनसूत्रात् । मैत्रावरुणस्य पश्चाद्भाविन इतरे । तेषां क्रमः-मैत्रावरुणं होता होतारं प्रतिप्रस्थाता प्रतिप्रस्थातारं ब्राह्मणाच्छंसी ब्राह्मणाच्छसिनमच्छावाको छायाकं नेष्टा नेष्टारमानीन भानीभ्रं ग्रावस्तुदद्मावस्तुतमुन्नेतान्नेतारं पोता पोतारं सुब्रह्मण्यः सुब्रह्मण्यं गृहपतिर्थन- मानो गृहपति यजमानं बोति । मैत्रावरुणं गृहपतिर्यजमानो गृहपति यजमान होते. स्पे पा। सूत्रे सत्रे सदस्यस्य परिसंख्यातत्वान्नात्र स भवतीति द्रष्टव्यम् ।

वायुर्हिं कर्तेति प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छन्स्तोत्रमुपाकरोत्यसर्ज्यसर्जि वागसर्ज्यैन्द्रꣳ सहोऽसर्ज्युपावर्तध्वमभिसर्प यजमानेति ।

हस्तस्थितमुष्टिं प्रस्तोत्रे प्रयच्छति । प्रयच्छन्नेव स्तोत्रमुपाकरोति । प्रयच्छमिति शतृप्रत्ययावहि मष्टिप्रदानस्तोत्रोपाकरणयोः समकालता । उपाकरोति उपक्रमयति । वायुाह कति बहिर्मुष्टिप्रदानमन्त्रः । बहिर्मुष्टिप्रदानसमकालमेवासयसनीतिस्तोत्रोपा- करणम् । अथ वा वायुर्हि कर्तेति स्तोत्रीपाकरणस्यैव मन्त्रः । बहिर्मुष्टिप्रदान तूंप्णीमेव । तहानसमकालमेव : वायहि तेति स्तोत्रोपाकरणम् । असj- संभाति उपाकरणस्यैव द्वितीयो मन्त्रः । तेन मन्त्रद्वयकरणकमुपाकरणमिति सिद्ध भवति । उपागर्तध्वमित्ययमपि मन्त्र उपाकरणार्थः सर्वेषु पवमानेषु अधिकः । ।