पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवि पटलः] गोपीनाथमट्टकृतज्योत्याव्याख्यासमेतम् । ८०१

तिस्रो यह्वस्य समिधः परिज्मन्देवा अकृण्वन्नुशिजो अमर्त्यवे । तासामेकामदधुर्मर्त्ये भुजं लोकमु द्वे उपजामीनं ईयतुरिति ग्राव्णा यथार्थमभिषुणोति।

ग्राव्णोपांशुसवनव्यतिरिक्तानामुपात्तानां चतुर्णी मध्ये येन केनचिद्यधार्थ यथाप्रयो- मनं यावतो रसस्य प्रयोजन तावद्सनिष्पत्तिपर्यन्तमिति यावत् , अभिषणोति रानाने रसोपादानुगुणं शिथिलं कण्डनेन करोतीत्यर्थः ।

आ मा स्कानिति योऽभिषूयमाणस्य प्रथमोꣳशुः स्कन्दति तमभिमन्त्रयते प्रत्याहरति वा ।

संस्कन्नम् । प्रथमग्रहणाद्वितीयादिस्कन्दने नैतत्प्रायश्चित्तं तत्र तूष्णीमेव स्कनस्प प्रत्याहरणमात्रं कर्तव्यम् । निर्वधोरिति मन्त्रान्तः ।

द्रप्सश्चस्कन्देति विप्रुषोऽनुमन्त्रयते ।

विभुषो निन्दवः । सप्तहोत्रा इति मन्त्रान्तः । विमट्सत्व इदमनुमन्त्रणं नासत्त्वे ।

सर्वाभिषवाणामेष कल्पः ।

सर्वेषामंशुप्रभृतिग्रहसंबन्धिनामभिषवाणां महाभिषवस्य चैष उपमननादिविडनुम. श्रणान्तः कपो विधिर्भवतीत्यर्थः ।

एतस्मिन्नेवैषोऽभिषवमन्त्रः ।

सर्वामिषवाणामेष कल्स इत्यनेन तिम्रो यहस्येत्यस्य मन्त्रस्यापि प्राप्तावेतद्यतिरिक्ते. ध्वंशुप्रभृतिग्रहसंवन्ध्यभिषवेषु महामिषवे चैतस्य मन्त्रस्य निवृत्तिः क्रियते । एष तिबो यहस्येत्यभिषवमन्त्र एतस्मिन्नेवाभिषवे मति नान्येष्वभिषवे वित्यर्थः । अप परिभाषामाह-

तꣳ सहिरण्येन पाणिना गृहीत्वा सहिरण्येन प्राङ्मुखस्तिष्ठन्दक्षिणार्धपूर्वार्धे जुहोत्युत्तरार्धपूर्वार्धे वा ।

सममिषुतं सोमं गृहीत्वा पात्रे गृहीत्वा, सहिरण्येन पाणिनेति सोमक्रये व्याख्या- तम् । सहिरण्येन पाणिना गृहीत्वेत्येतस्मात्सूत्रादुत्तरत्रानुवृत्त्यैव लाभे पुनः पहिर- ण्येनेति वचनं हिरण्यश्रयणार्थम् । तेन सहिरण्येनेति ग्रहविशेषगमेव मवति । हिर- ग्यसाहित्याद्धिरण्यश्रयणमेव विहितं भवति । सहिरण्येनेति तृतीया साहित्यार्थे । तेन सहिरण्येन ग्रहेण सह तिष्ठन्नित्यर्थो भवति । दक्षिणा पूर्वार्ध आग्नेय्याम् । उत्तरार्धप्- वधि ऐशान्याम् । - १ज. य. यज्ञस्थ । २ . भुजम् लो'1३ क... स. अ. द. 'काम।। प. ग. 'कभिदे 17. उपजामियीय १५ ख, जाम ई । ग. जानीम ई।