पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्र- [७ सप्तमप्रमे- शुभ्रवान्वेदत्रयाध्यायी । अहे बुनिय मन्त्रं मे गोपाय, यमृषयस्त्रयिविदा विदुः, ऋचः सामानि यषि, सा हि श्रीरमृतां सताम् , इति मन्त्रवर्णात् । प्रामणीमाधिका- रीति यावत् । अभिषिक्तः क्षत्रियो राजन्यः । एतेषां प्रयाणां पूर्वेण द्वारेण प्रपाद. नम् । आसमिति मन्त्रान्तः ।

उर्वन्तरिक्षमन्वेमीति पूर्वेणाध्वर्युः प्रविश्यादित्याः सदोऽसीति दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।

अत्रापि द्वारेणेत्यस्य विशेष्यानुवृत्तिः । स्वशाखादृष्टस्यान्विहीति पाठस्य प्राप्तिः स्यात्सा मा भूदित्येतदर्थमन्वेमीत्यस्य पाठः । पूर्वेणेति वचनं नियमाथै गतश्रियोऽग- तश्रियो वाऽपि यजमानस्य क्रतो पूर्वेणवाध्वर्थोः प्रवेशो न तु पूर्वव्यवस्थानुसारेणेति । अध्वर्युग्रहणं ब्रह्मवावृत्त्यर्थम् । दक्षिणग्रहणमुत्तरल्यावृत्त्यर्थम् । अन्यत्सोमक्रयवद्या- रूपेयम् ।

प्रत्तꣳ राजानमदित्याः सद आसीदेति तस्मिन्नासादयति ।

इदमपि तद्वव्याख्येयम् ।

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्यापरेणोत्तरवेदिं मन्त्रेण बर्हिः स्तृणाति यया दर्शपूर्णमासयोः ।

उक्तेतरपरिसंख्याथमनुकमणम् । आपो देवरित्यभिमन्य ब्रह्मन्प्रोक्षिप्यामीति बमाणमामव्य । आमन्त्रणेन प्रसवोऽप्युपलक्ष्यते । अन्यथाऽऽमन्त्रणस्य वैयर्यापत्तेः। वेदश्छन्नत्वादेष्टिकपोसणलोपः पायेत तन्निवृत्त्यर्थ वेदिवचनम् । भत्र वेदिराति - ध्यार्थचाहिःस्तरणं यत्र कर्तव्य भवति तावस्परिमितेव विवक्षिता न कृत्स्ना महावे. दिरिवि । यहिषः प्रोक्षितत्वात् । प्रोक्षणस्य चादृष्टार्थत्वेन प्रोक्षणजन्यादृष्टस्य निष्प- बलेन , पुनःमोक्षणप्रयोजनाभावात्प्रोक्षणादिप्रयोजनामाववदास्तरणस्य दृष्ट कार्यत्वेन तथा वमशक्यत्वादास्तरणे सिद्धे प्रोक्षणाभावादमश्रकमेव स्तरणमाशयेत तां शङ्कां वारयितं मन्त्रेगेति । प्रोक्षणायभावतु यज्ञोत्पत्युपदेशे निष्ठितकर्म- प्रयोगभेदात्प्रतितत्र क्रियतेति सूत्रेण द्वादशाध्याये प्रथमे पादे नैमिनिनाऽपि प्रोक्तः । पातिथ्याया वहिस्तदुपसदा तदग्नीषोमीपस्येत्येतत्सूत्रव्याख्यानावप्सर इदं सूत्र व्यारूपातम् । बहिप्पोक्षणविश्यमाव एव मन्त्रग्रहणं सप्रयोननं भवति । अत एवं बहिष्पदघटिमः पाठ आधुनिकक्षित एवेति ज्ञायते । देशपृथक्त्वामन्त्राऽप्यावर्तत . । १२.जम. म इ. पद बाँहश्व श्री। एस, ग. 'या। !