पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(अपटलः ] गोपीनाथमट्टकृतज्योत्साध्याख्यासमेतम् । "७४५ इति सूत्रेण द्वादशाध्याये प्रथमे पादे नैमिनिनाऽपि समन्त्रकं स्तरणमुक्तं, सूत्रार्थस्तु स्पष्ट एव । बाह साधारण्यात्प्रसङ्गप्राप्ताविदमुच्यते । देशपृथक्त्वादित्यनेनेदं बोध्यते बहिरर्थस्तरणमिदं न भवति किं तु बहिषा वेदि स्तृणातीति द्वितीयानिशात्प्रयोजन. वत्त्वाच वेदिवेशसंस्कारार्थमिति । मिनी चेह प्राग्वंशोत्तरदिदेशसमीपदेशौ तेन तदर्थ स्तरणं तदङ्ग च मन्त्रोऽप्यावर्तते । असत्यामावृत्ती वेदिवैगुण्यादोषोमीयहवि पामासादनं विगुगं स्यात् । भवतु वा बहिरर्थ स्तरणं बर्हिषि स्तीर्णे हवींषि साक्षा- दासायन्त इति तथाऽपि तदावृत्तेस्तदङ्गमन्त्रावृत्तिः । अन्यथा झमन्त्रास्तीण बहिषि हवापि साधेरनिति । अन्तदि पुरोग्रन्थीत्यादिकं प्रत्युक्षणात निवर्तते । तूष्णीं- गृहीत एवं प्रस्तरे यजमाने प्राणापानौ दधामीति पवित्र अपिस नति । परिने अपि- सूज्येति ल्यपा ब्रह्मणे प्रस्तरमदानमाहवनीयकरुपनं च पावत्यते । तेन प्रस्तरं धृत्वैव बहिरास्तरणं कम्पिमिति सिद्ध मवति । स्तोर्गन महिनाऽन्तरितस्वात्तगैरन्त- धीनं न । शुस्वस्तरणं तु भवत्येव । तस्य बहिरासतरणात्वेनाव्यवधायकत्वात् । अपरेणोत्तरवेदिमिति वचनमुत्तवेद्याः समीपेअरमाग एतस्य बहिषः स्तरणं न तु सोमार्थबहिःस्तरणवदुत्तरदिपाश्रद्वयेऽपि स्तरममित्येतदर्थम् । एनप्प्रत्ययेनोत्तर देई. रस्थोऽपरभागो इविनिमारम्प कृरस्नो व्यावयते । एवं घोत्तरवेदिसमीपप्रदेशे हवि- निमण्डपावधि के बहिः स्तृणातीत्यर्थः सिध्यति । ननु मगति वचनं सौमिकस्तरण- वत्तीत्वस्याऽऽधाय इत्यस्य मन्त्रस्य च प्राप्तिः स्यात्सा मा भूहिक तु प्राकृत एव मन्त्रः स्यादित्येतदर्थमस्त्विति चेन । एतस्य बहिषः केवळपश्चर्यत्वेन सौमिकस्तरणधर्माणां प्राप्तरेवासंभवेन तन्निवृत्तिरूपप्रयोजनासंमात् । एवं च पोक्तमेत प्रयोजनम् । पषा दर्शपूर्णमासयोरित्यनेन प्रयगपतर्गस्वादयो धर्मा अविदिश्यन्ते । नन्बनेनैव मत्रप्राप्ति- रपि भविष्यति किमर्थ मन्त्रेणेति चेत्सत्यम् । सौमि के स्तरगे व्यभिचारदर्शनेन मने- गेति वचन विना निर्वाहामावात् ।

सन्नेष्वाज्येषु यूपसंमानेन प्रतिपद्यते ।

मन्नेवाग्वैचित्यनेनानूयाना उरमुख उद्द)ोस्येतदादिक मूचितं भवति । वेद्यास्वरणानन्तरं प्लाशाखास्तरणं बहिपि । तथोक्तं कात्यायनीये बहिषि प्लक्षशाखां स्तृणातीति । यूपसंपानमन्निनाऽग्निष्ठा सदिश मिनोतीत्येतत्कर्म तेनोपलक्षितं सर्वमपि कर्म यूपसमानं देवस्य खेत्यभ्रयादानादि स्वविगृहनान्तं तेन प्रतिपद्यते तत्करोतीत्यर्थः ।

अग्नीषोमीयं पशुमुपाकरोति ।। २। ।। स व्याख्यातरूपः ।

व्याख्यातं सां यस्य स व्याख्यातरूपः । महोतबहि: पक्षशाखाभिरमीषोमदेव- तोद्देशेन पशुं स्टशन्संकल्प यतीत्यर्थः । स व्याख्यातरूप इत्यनेन यो राज्ञ आतिथ्या- ये पक्लुतः स एवोपाकरणीयो नत्वातिश्यायैव स उपाकरणार्थपन्य इति बोध्यते : 1 -