पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटछ:] गोपीनाथभट्टकृतज्योत्माम्याख्यासमेतम् । ५५९ सर्वथाऽपि न दुर्वाषणमात्रस्याऽऽश्विनोऽभिधीयते । तथाच सोमपीपविच्छेद एवाऽऽ. श्विनः । वेदविच्छेदे स्मात प्रायश्चित्तं कर्तव्यं प्रथमयज्ञे प्रवर्यश्चेति । यत्तु बौधायनवच. नम्-औपासनं वा धारयमाणो भवतीति तहौ मण्यनिवृत्तिपरं नत्वाश्विननिषेधपरं, न तस्य प्रवर्गनियमः स्मार्तप्रायश्चित्तं च नेति द्रष्टव्यम् । वेदिशब्देन महावेदिः । तया सोमयागो लक्ष्यते । विच्छिद्यते इति द्विवचनं वेदवेद्यभिप्रायेण । विच्छिद्यतेति पाठ शन- रेव । वेदिशब्दो दीर्घकारान्तः । यस्य वेदश्च वैदिश्चेति पाठः सरल एव । ऐन्द्राग्नः पशुः पुनरुत्सृष्ट ऐन्द्रानं पुनरुत्सृष्टमालभेति श्रुतेः । वाहोत्सृष्टः पुनर्वहन्पुनरुत्सृष्टः । लिङ्गं चात्र भवति पुनरुत्सृष्ट इव हतस्य सोमपीच इति । स च च्छागः । तथा च मारद्वान:- शागः पुनरुत्सृष्ट इति । पुनरुत्सृष्टोऽनड्वानिति सूत्रान्तरे । गोपशुः पुनरुत्सृष्टोऽग्नीपो. भीयो भवतीति शाखान्तरे । अस्यां श्रुतौ पुनरुत्सृष्टशब्दार्थस्य गोशब्दे विशेष. जागो व्यतिरिक्ते छागेऽपि पुनरुत्सृष्टभाक्त्वमस्तीति गम्यते । छागे वहनकर्तृत्वं हिमा- पले प्रसिद्धम् । लौगाक्षिस्तु ऐन्द्राममनुसृष्टमाळभेतत्याह । एतछक्षणमयाह स एष यमयोर्यः परो मातः सोऽनुसृष्ट इति । अत्रापि च्छाग एव । कलौ गोयागस्य निषेधाच्छाग एव प्रायः । तत्र सोमात्पूर्वभाविनोः पर्वणोरुपादानपृथक्त्वात्क्रमणती कर्तव्यो । तत्र प्रथमपर्वण्येन्द्रामः पशुः , तदनन्तरपर्वण्याश्विनः , असंभवे सोमात्पूर्व- भाविन्येकस्मिन्नेव पर्वणि समानतन्त्रावेतौ कर्तव्यो । अत्रापि पाठक्रमात्पूर्व ऐन्द्रामोऽ. नन्तर आश्विनः । पञ्चपशुप्रकृतित्वादैन्द्राग्नविकारौ । पक्षेऽग्नीषोमीयविकारत्वमपि । अत्र ज्ञापकमने वक्ष्यते । समानतन्त्रत्वे द्विवचनान्त उहः । तन्त्रानन्तःपातित्वारषड्ढोतृ- पश्विष्टी विद्यते एत । एवं दक्षिणाऽपि । समानतन्त्रत्वेऽप्येक एव पड्ढोता, एकैव पश्विष्टिदक्षिणा च । ऐन्द्राग्नेन पशुना यक्ष्ये विच्छिन्न सोमपीथसंधानार्थमिति संकल्प- वाक्य, नैमित्तिकत्वान्नास्ति कामना, पुनरुत्सृष्टस्य च्छागस्य वपायाः पुनरुत्सृष्टस्य च्छागस्य हविष इति प्रेषयोषिकार इति केचित् । छागशब्देनैवाऽऽश्विन इत्यपि केचित् । वस्तुत छागशब्देनैवोभयत्रापि विशिष्टन था। विशिष्टोल्लेखपक्षे धूम्रलला- मस्य च्छागस्य हविष इति प्रैषावाश्विनेऽपि । आश्विनस्य मिन्नतन्त्रत्व आश्विनेन पशुना यक्ष्ये दौीमण्यपरिहारार्थमिति संकल्पवाक्यम् । समानतन्त्रत्वे विच्छिन्नसो- मपीथसंधानार्थेनन्द्राग्नेन पशुना दो मण्यपरिहारार्थनाऽऽश्विनेन पशुना च सम्प्रेण यक्ष्य इति संकल्पवाक्यम् । गणवग्रहः । एक एव यूपः । स्वरुरशनादयशूला भिन्नाः । अग्नीषोमायेण सवनीयेन वा समानतन्त्रत्वेऽग्नीषोमीयसवनीयानूबन्ध्यान स्वरुदयशूली समानावेव । ऐन्द्रामाश्विनयोस्तु स्वरुहृदयशूलौ मिन्नावेव । यूषः सर्वेषामपि समान एव । यत्रिषु यूपेष्वालमेत बहिर्धाऽस्मादिन्द्रियं वीर्य दध्यात् । भ्रातृव्यमस्मै मनयेत्, इति श्रुत्या प्रतिपशु यूप इत्यमुं पक्षं निन्दित्वा, एकरूप आल. , 1