पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्याषाढविरचितं श्रौतसूत्र- [ सप्तमप्र- स्यात् । अत आवश्यकमेव श्वोभूतवचनम् । अर्धं च तद्वतं चावतम् । एकस्तनमुत्त. मेऽहनीति यानमानसूत्रेऽन्तिमोपसदिवस एकस्तनवतस्य विधास्यमानस्यार्धमर्धशब्दे- नोच्यते ।

प्रवर्ग्यमुद्वास्योपसदमुपैति यदि पूर्वो भवति ।

यदि उपसदपेक्षया पूर्व प्रथमः प्रवग्यों भवति तदा प्रबर्योद्धासनोत्तरमुपसस्क- तव्येत्यर्थः

अर्धव्रतं प्रदायाऽऽग्नेरावृताऽग्निं प्रणीयाग्न्यायतन ऊर्णास्तुकां निधायाग्निं प्रतिष्ठाप्याऽऽमिक्षायै मैत्रावरुण्यै सायंदोहाय वत्सानपाकरोति ।

अर्धवतमवशिष्टम् । आमेरिति पदच्छेदः । अमेरिति पदच्छे देऽग्नेरावृताऽयः प्रकारेणेत्यर्थः स्यात् । स चासंगतः स्यात् । नाग्नेः कश्चन प्रकारोऽत्रापेक्षितोऽस्ति । नन्वाग्गेरिति पदच्छेदेऽपि कथमर्थस्य संगतत्वमिति चेत् । उच्यते-आनेः, अग्नेरिद- मानि तस्याऽऽग्नेः, अग्निसंबन्धिप्रणयनस्येत्यर्थः । तथा चामिप्रणयनस्य प्रकारेणार्मि प्रणीयेत्यर्थो भवति । स चानुष्ठानानुगुणः सन्नविरुद्धश्च भवति । नच तद्वितप्रत्यया. स्तत्वामावलिङ्गाविरोधः । अनुष्ठानानुगुण्येनाविरुद्धत्वेन चाऽऽग्नेरितिपदच्छेदकल्प- नाया एव प्रबलत्वेनैकदेशितद्धितप्रत्ययान्तस्वाभावपुंलिङ्गयोर्दुबलत्वादेवाऽऽपत्वकल्प नाया उचितत्वेन विरोधाभावात् । आवृच्छब्दः प्रकारवाची । आग्नेरावृताऽग्निप्रणय. नादीपनादिना पौतुद्रवपरिधिपरिधानान्तेन गुग्गुलुसुगन्धितेजतान्तेन वाऽग्निप्रणयनप्रका- रेगानिं प्रणीयाग्निकर्मकप्रणयनविधि कृत्वेत्यर्थः । अ(आ)नेरावृता प्रणायेत्येतावतै- वार्थावनेः प्राप्तावत्राग्निग्रहणमिधमे कृत्स्ने प्रज्वलित एवात्र प्रैषादि भवतीत्येतदर्थम् । अग्न्यायतन ऊर्गास्तुकां निधायेति वचनं गुग्गुलुसुगन्धितेननव्यावृत्त्यर्थम् । शुक्लत्वं पेत्वान्तरागृङ्गभवत्वं चास्त्येव । अथवा तान्सकृदेवोत्तरनाम्यां निवपतीति पशुसूत्रात्स- कृदेव गुग्गुलुसुगन्धितेजनोर्णास्तुकानां निवपने प्राप्त ऊर्णास्तुकायाः पार्थक्येनाग्न्यायतने निवपनार्थम् । अस्मिन्पक्षे मन्त्र आवर्तनीयः । एतद्विधातुमेव पूर्वोत्तरानुवादः । एकत- रानुवादे प्रयोगक्रमः संशयितः स्यात् । पेत्वो गलितपुरको मेषस्तच्छृङ्गाद्वयान्तराल- वर्तिन्यूर्णास्तुका पशुसूत्रे दृष्टा तथैवात्र ग्राह्या । अथवोर्णास्तुकाया एव निधानमितरयो- निवपनमिति विशेष प्रदर्शयितुमेव विधानम् । अस्मिन्पक्षेऽपि कियाभेदादावृत्तिरपि सिद्धा भवति । ऊर्गास्तुकायां मानवसूत्रे विशेषः-वृष्णेरलूनपूर्वकस्यान्तराशृङ्गादूर्णा स्तुकामिति । अस्यार्थः-पूर्व लून इति लूनपूर्वो न लूनपूर्वोऽलूनपूर्वस्तस्य कदाऽपि १ख, ग. निधानम् ।