पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रं- . [ सप्तमप्रो- रोन जुहूपभूत् ध्रुवा आज्यस्थाली चेत्येवमेवात्र द्वंद्वं भवति । आज्यस्थालीवचनं निषे. चनपात्रस्य प्रथममुपयोगात्तस्यैव स्तुग्भिः प्रयोगोऽपि कदाचित्स्यात्तं वारयितुम् । अवशिष्टं निषेचनपात्रमेव तत्प्रयोगार्थ यथार्थमिति । येन चार्थ इत्याज्यपात्रव्यतिरि- क्तपात्रप्रयोगार्थम् । येनेत्येकवचनं पात्रसमुदायपरम् । तेन पात्रत्रयस्य लामः सिध्यति । एकपात्रपरत्व एकस्यैव पात्रस्य प्रयोगः स्यात् । अन्ययोः प्रयोजनवतो- रपि न स्यात् ।

पवित्रे कृत्वा यजमान वाचं यच्छेति संप्रेष्यति वाग्यतः पात्राणि संमृशति प्रोक्षितेषु वाचं विसृजते ।

पवित्र कृत्वा यजमान वाचं यच्छेति संप्रेष्यतीति वचनाददृष्टार्थत्वेऽपि प्रणीता नेष्यन्ते। कात्यायनेन स्वत्र तासामुक्तत्वात्तन्निरासार्थों वा प्रयत्नः । हविष्कृता वाचं विसनत इति कालाभावात्प्रोसितेषु पात्रेष्वपि वाग्यतेन कर्तव्येषु पदार्थेषु प्राकृतेषु चोदकपातेषु मध्ये न सन्तीति प्रोसितेवित्युक्तम् । वाग्यतो वाचा यतः कृतवाग्यमनः । पाणि. तलेन संस्पर्शः समर्शः । प्रोक्षितेष्वित्यनेन संगृहीताः पदार्थी उच्यन्ते-दक्षाय वानस्प- त्याऽसि प्रत्युष्टर रक्षः, देवो वः सवितोत्पु. अच्छिद्रे. वप्तोः . आपो देवी- रमे शुन्धध्वं दै० । ब्रह्मन्प्रोक्षिष्यामीत्यामन्त्रणं न भवति । हविष इध्माबहिनश्च प्रोक्ष इति ब्रह्मत्वसूत्रे पात्रोक्षणस्थानुपादानात् । प्रसवाभावेनाऽऽमन्त्रणमपि तदनुरो- धित्वान कर्तव्यम् । अथवा चकारेण पात्रप्रोक्षणस्य संग्रहः । अस्मिन्पक्षेऽत्रापि ब्रह्मन्प्रोक्षिष्यामीत्यामन्त्रणं भवति । अत्र प्राक्प्रोक्षणाकस्स्वेति यज्ञं युक्ति यजमानः।

स्फ्यमादाय स्तीर्णाया वेदेर्लोमभ्योऽधिस्तम्बयजुर्हरत्युपरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यते ।

स्पयादानं मन्त्रेणैव स्तम्बयजुरर्थत्वात् । वेद्यभिमर्शन वेदिसंमाननं च न वेदेश्छन्न- त्वात् । लोमानि आस्तृतदर्माः । तदुपरि दर्भ निधाय स्तम्बयजुर्हरति प्रकृतिवत् । तत्र वर्षतु ते द्यौरिति न मवति वेदेश्छन्नत्वादक्षतत्वाच । इमां नरा इति प्रेषोऽपि न वेदेः करणाभावात् । उद्धननखनने न, असंभवात् । उत्तरं परिग्राहं परिगृह्येत्यनु. वादो धा असीति समार्गस्य पुरा करस्येत्यभिमन्त्रणस्य च निवृत्त्यर्थो नतु पूर्वपरिग्राह- निवृत्त्यर्थः । त्यपा मध्यगतोत्तरनिवर्तकत्वस्यैव बोधनात् । * (अभिमन्त्रणमात्रनिवर्त. कत्वेनैवानुवाद सार्थक्यसंभवे पूर्वपरियांहोण्यं सोनयनरूपकद्वयनिवर्तकत्वस्थानौचि- त्यात्।) संप्रेषः प्रोक्षणीरासादयेदि तेन प्रतिपद्यत उत्तरपरिग्राहपरिग्रहणानन्तरं संप्रेष- मेव वदतीत्यर्थः । 0

  • धनुश्चिद्वान्तर्गतं क. पुस्तके नास्ति ।