पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४च पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् ।

यदन्यद्बर्हिषः पत्नीसंनहनाच्च तत्संप्रेष्यति ।

बर्हिषः पत्नीसनहनाच्चान्यद्यत्कर्म तत्संप्रेष्यतीत्यर्थः । यथा प्रोक्षणी रासादयेममुप- सादय नुवं च बुचश्व संमृड्ड्याऽऽज्येनोदेहीति । अस्तीर्णत्वपक्षे वेद्यभिमर्शनं वेदिसंमा- नेनं च भवत्येव वेदेरच्छन्नत्वात् । लोमभ्यः स्तम्बयजुर्हरणं न । वर्षतु ते बोरिति मवत्येव वेदरच्छन्नत्वात्सलतत्वाच्च । इमां नरा इति प्रेषोऽपि भवत्येव वेदेः करणस्य सत्त्वात् । उद्धननखनने धा असीति च भवत्येव संभवात् । पुरा क्रूरस्येत्यनिमन्त्रणं निवर्तत एव वचनबलात् । अस्तीर्णत्वपक्षेऽपि प्रैष एवमेव । नच बहिरुपसादनस्यापे- क्षितत्वात्कथमेतादृशः प्रैषोऽत्रोपयुक्तो भवतीति वाच्यम् । उपपादनस्य प्रोक्षणार्थत्वेन बहिष्प्रोक्षणस्यैवाभावनतस्याप्यभावस्यैव सिद्धत्वेन यथापठितस्यैव प्रेषस्यानोपयोगसं- भवात्। तथा चानुपसादितमेव बाहः स्थापितप्रदेशादादायाऽऽस्तरणीयम् | नच प्रोक्षणम- प्यस्तीर्णत्वपक्षेऽस्तु तदर्थत्वादुपसादनमप्यस्तु तथा च प्रैषस्योक्तस्यात्रानुपयोगात्प्रोक्षणी- रासादयेमाबहिरुपसादय अर्व च चश्च संमृड्ढ्याऽऽज्येनोदेहीति बहिष्पदवानेवा- स्तीर्णत्वपले प्रैषो भवस्विति वाच्यम् । आतिथ्यायां प्रोक्षितस्य पुनःप्रोक्षणायोगाद्याव- जीवं पात्राणि धार्यन्ते तेषां प्रतितन्त्र संस्कारोऽभ्यावर्तत इति पात्राणामेव संरकारा- वृत्तिविधानेनान्यत्र तन्निवृत्तेरुक्तप्रायत्वात् । यज्ञोत्पत्त्युपदेशे निष्ठितकर्म प्रयोगभेदा- प्रतितन्त्र क्रियेत न वा कृतत्वात्तदुपदेशो होति द्वादशाध्यायप्रथमपादान्तर्गतनैमिनि- न्यायसिद्धत्वाच्च । सूत्रार्थस्तु यज्ञानामातिथ्योपसदग्नीषोमीयाणामुत्पत्ती य उपदेशो यदातिल्याया बहिरित्यादिस्तत्रानुष्ठितं बर्हिषि प्रोक्षणादिकं प्रयोगभेदात्प्रतितन्त्रं कियेतेति । निष्ठितकर्मेति पाठे साधारण्येन निश्चितं यद्दहिस्तकर्मेत्यर्थ इति पूर्व सूत्रार्थः । उत्तरसूत्रार्थस्तु कृतत्वात्संस्काराणां प्रोक्षणादीनां कृतवान्न पुनरनुष्ठेया हि यस्मात्त- दुपदेशस्तस्योपदेशस्तदपदेशः। तच्छब्देन बर्हिःसाधारण्यं गृह्यते । तस्य बार्हःसाधा- रण्यस्योपदेशो यस्मादतस्तत्संबन्धिसंस्काराणामपि साधारण्येनैवानुष्ठान नतु प्रतिप्र. योग पृथक्पृथगिति । द्वारसाधारण्ये सत्यातिथ्याकाल एव नियतं प्रोक्षणाद्यनुष्ठानं तु नान्तरीयकमुपसदादेस्तदानीमप्राप्तत्वादिति । अत एव प्राथमिकत्वादातिथ्यायास्तन्निमित्त- त्वमितरयोः प्रसङ्गित्वमिति ज्ञेयम् । बहिप्प्रोक्षणस्य निवृत्तौ सिद्धायां तदर्थस्योपप्ता- दनस्यापि निवृत्तत्वेन यधापठितस्य प्रैषस्य सुतरामुपयोगसंभवात् । ननु पत्नीसनहन- स्यात्रासंभवादेवामावे सिद्ध पर्युदासो व्यर्थ इति चेत्सत्यं, पक्षे पत्नीसैनहनमप्यत्र भवतीतिज्ञापनार्थत्वेन वैयर्थाभावात् ।

यत्प्रागाज्यग्रहणात्तत्कृत्वा ध्रुवायामेव गृह्णाति ।

आज्यग्रहणात्प्राग्वहिरुपतादनपत्नीसनहनव्यातरिक्तं यत्कर्म प्रोक्षण्यासादनप्रभृति ८५