पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० पहा ] महादेवकृत्ववैजयन्तीपाख्यासमेतम् ।

एवमेवेडामवद्यति ।

सर्वेभ्यो हविशेषेभ्यश्चनुरवत्तिनः पञ्चायत्तिन उक्तावदानधर्मेण ।

मन्थमिडामवद्यति मन्थादिडामवद्यतीत्येकेषाम् ।

सर्व मन्यमिडामेवावति नान्यत् । मन्धादेव वेति विकलौ ।

मन्थमवघ्राणार्थं परिशिष्य ।

सर्वहविशेषारसकाशान्मन्यावशेष पृथकृत्यावघातुं प्रज्ञातं निदध्यात् ।

इडायाꣳ हविःशेषान्संश्लिष्य ।

ये हविःशेषा भवदानातिरिक्तास्तानपीडायामेवावयाय मर्दननैकीकृत्य ।

एतत्ते ततेति तिसृषु स्रक्तीषु त्रीन्पिण्डान्निदधाति ।

एतते तत ये च त्वामन्विति । एतत्ते पितामह ये च त्वामम्विति । एतत्ते प्रपिता. मह वे च स्वामन्विति । अत्रतत्वे तनातापित्यापस्तम्ब आचार्योऽपि पिण्डपितृयज्ञे तथैवोक्तवानिति चात्रासाविति नोक्तः । ततस्तु पिण्डपितृयज्ञवदेव. मन्त्रा ज्ञेया इति केचित् । विण्डस्थामान्याह-

पूर्वार्ध्यायां दक्षिणार्ध्यायां पश्चार्ध्यायाम् ।

पूणे मागस्तत्र भका पूर्वार्ध्या । तस्यां सती प्रत्ययमेव क्रमेण घोपिण्डाभि- दयाति । भाध्वर्यवमेवेदम् ।

लेपमुत्तरस्यां निमार्ष्टि ।

उत्तरस्या सक्ती हस्त रिस निमार्टि।

अत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदञ्चो निष्क्रामन्ति।

दक्षिणतो विद्यमानाः सर्वे सयजमाना ऋविनः । यदि ब्रह्मा यजमानश्चोत्तरी स्यातां सदाऽन्ये।

तत आहवनीयमुपायन्ति ।

सयनमाना ऋविज आहवनीयं दक्षिणं समीपमागच्छन्ति । सत उत्तरतः ।

सुसंदृशं त्वा वयमित्याहवनीयमुपतिष्ठन्ते ।

हरी इत्यन्तेन ।

आतमितोस्तिष्ठन्ति ।

श्वास निरुध्य पापप्लुतिः स्यात्तावत्तिष्ठन्ति ।

अक्षन्नमीमदन्त हीति गार्हपत्यमुपतिष्ठन्ते ।

हरी इत्यन्तेन । १ ख. ग, क. 3. ६. ण, 'संपा। २.स. ग... ण. प्रति एवमें । .