पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ सत्याषाढविरचितं श्रौतसूत्र- [५ पमप्रभे-

एतेनैव कल्पेनोत्तराभ्यां प्रचरति ।

धानामन्याभ्यां हवियाम् । एतनेति चतुरषत्तिनः पञ्चावत्तिनश्वोक्तावदानकषेने ये- तावदतिरिश्यतेऽन्यत्स्वयमेव दर्शयति ।

दक्षिणाऽतिक्रम्य जुहूमुपर्स्तार्य धानानामवदाय पुरोडाशादुपसंगृह्णीतेऽथ मन्थस्य पितृभ्यो बर्हिषद्भ्योऽनुस्वधेति संप्रेष्यत्युदङ्ङतिक्रम्याऽऽस्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति पितॄन्बर्हिषदः स्वधेति संप्रेष्यति ये स्वधामह इत्यागूर्भवति स्वधा नम इति वषट्करोति दक्षिणाऽतिक्रम्य जुह्वामुपस्तीर्य मन्थादवदाय पुरो- डाशादुपसंगृह्णीतेऽथ धानानां पितृभ्योऽग्निष्वात्तेभ्योऽनुस्वधेति संप्रेष्यत्युदङ्ङतिक्रम्याऽऽस्वथेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति पितॄनग्निष्वात्तान्स्वधेति संप्रेष्यति ये स्वधामह इत्यागूर्भवति स्वधा नम इति वषट्करोत्येतेनैव कल्पेनाग्निं कव्यवाहनꣳ स्विष्टकृतं यजति दक्षिणाऽतिक्रम्य जुह्वामुपस्तीर्य पुरोडाशाद- वदाय धानानामुपसंगृह्णीतेऽथ मन्थस्याग्नये कव्यवा- हनाय स्बिष्टकृतेऽनुस्वधेति संप्रेष्यत्युदङ्ङतिक्रम्याऽऽस्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयत्यग्निं कव्यवाहनꣳ स्विष्टकृतꣳ स्वधेति संप्रेष्यति ये स्वधामह इत्यागूर्भवति स्वधा नम इति वषट्करोति।। १३ ।।

अत्राऽऽवृत्तिमध्ये सूत्रान्तरदृष्टवैकषिकपक्षनिरासार्थमित्येवं ज्ञेयम् ।

मन्थमेके स्विष्टकृतꣳ समामनन्ति ।

मन्ध स्विष्टकृतमेव निरूप्य सेव देवता पितॄणामग्निष्यातानां विकरुपेन यमस्तु विकरुपेन पूर्व दर्शित एव । ए च देवतात्रयं मन्यस्य विकसने ज्ञेयम् । अत एवाऽऽहाऽऽपस्तम्बः-- यथासमाना यमनये . कम्यवाहनाय · यमाय वा मन्धमिति । तथाच विष्टकृयागाय पुनरपि तमेवाझिं स्विष्टकृतं तु . यनत्येव विष्टकृलक्षणप्रतिपन्ने स्थाने तस्याविधानात्तोपो मा मदित्यस्त्येव स्विष्टकृत् ।

न प्राशित्रमवद्यति

प्रतिषेधातु । १५. ज. म.उ. प्रेम यथादेवतमुतः । प... ज. अ. न. द. सोषिष्' । "न तमाच निर्वा एव । च, ट, निर्वाप एव से।