पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(४-६ प्रश्नाः) Satyaashada Srautasutra.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 च० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४८

ब्रह्मयजमानावित्येकेषाम् ।।

अनवोः पूर्व व्युत्क्रमणमुक्तं तत्र विकल्पः । पूर्वव तिष्ठत एकेषाम् ।

सर्वेभ्यो हविर्भ्यः समवदायैकैकां देवतां यजति।

सर्वेभ्यत्रिभ्यः सकृत्सकृदवद्यतीत्यापस्तम्बभरद्वानोक्तेः । एकैकामेव देवतां यजति । तदेवाऽऽह-

जुह्वामुपस्तीर्य पुरोडाशादवदाय धानानामुपसंगृह्णीतेऽथ मन्थस्य ।

अवदानं सकृदेव । उपसंग्रहण संस्कारार्थ वचनात् । अन्यथाऽन्यस्यै निवापी न्यस्या अपि दानं कथं स्यात् । अत उक्तमुपसंगृह्णीत इति ।

द्विरभिघारयति चतुरवदानस्य त्रिः पञ्चावत्तिनः।

चतुरवदानस्य यजमानस्य वचनादत्र पडवत्तं द्विरभिधारणेनान्यस्य त्रिरभियारणेन +सप्तावत्तम् ।

सोमाय पितृमतेऽनु स्वधेति संप्रेष्यति द्वे पुरोनुवाक्ये अन्वाहैकैकां याज्याꣳ सप्रणवे स्याताम् ।

द्वे पुरोनुवाक्ये प्रणवान्ते स्याताम् । बहि, श्रावय, श्रौषट्, ये यजामहे, वौषट्, एतेषामपवादत्वेनान्ये स्वधेति पञ्चानां स्थाने विधीयते वषट्कारस्थाने स्वधा नम इति ।

परिधीꣳरपोर्ण्वित्युच्यमाने दक्षिणमुत्तरं परिधिं मध्यममुपसमस्यति ।

सह निदधाति । हौत्रं त्वया हि नः पितरः सोमपूर्व इति पाध्यायां वन्वनवासः परिधीशपोस्विति पदत्रये श्रूयमाणे ।

उदङ्ङतिक्रम्याऽऽस्वधेत्याश्रावयति ।

दक्षिणतः स्थित उदरक्तिमागत्याऽऽस्वधेत्याश्रावयति, दक्षिणामुख इत्येव । तथैव सूत्रान्तरेष्वपि ।

अस्तु स्वधेति प्रत्याश्रावयति सोमं पितृमन्तꣳ स्वधेति संप्रेष्यति ये स्वधामह इत्या- गूर्भवति स्वधा नम इति वषट्करोति ।

प्लुतस्तु यथाप्रकृति विकारेष्वपि ज्ञेयः । वृत्रह। पूयासम् । एवं पितरो बार्हषदः पितरोऽग्निप्वात्ताश्चानोषोमीयविकारौ विशेषणेन व्यषिकासरत्वात् । गतार्थमन्यत् । + अनानावत्समियपेक्षितं न वेति विचारणीयम् । १. छ. ज. स. म. द. मानौ चले । २ ख. ग. घ. च.ज.स. म. ट.क, ण, 'म उप